________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असाधारणव्य०मा०प्र०२] मिताक्षरासहिता।
१४३ नृपाधिकृतगमनं भवतीति । नारदेन पुनपाधिकृतैर्निर्णीतेऽपि व्यवहारे नृपगमनं भवतीत्युक्तम्-'कुलानि श्रेणयश्चैव गणाश्वाधिकृता नेपः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्' इति । तत्रच नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः संपणे व्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ दण्ड्यः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ ३०॥
दुर्बलैर्व्यवहारदर्शिमिदृष्टो व्यवहारः परावर्तते प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् । इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह
बलोपाधिविनिर्वृत्तान्व्यवहारानिवर्तयेत्।
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस्तथा ॥३१॥ बलेन बलात्कारेण उँपाधिना भयादिना विनिर्वृत्तानिष्पन्नान्व्यवहाराशिवतयेत् । तथा स्त्रीभिः । नक्तं रात्रावस्त्रीभिरपि । अन्तरागारे गृहाभ्यन्तरे बहिग्रामादिभ्यः । शत्रुभिश्च कृतान्व्यवहाराभिवर्तयेदिति संबन्धः ॥३१॥ असिद्धव्यवहारिण आह
मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः।
अँसंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ ३२ ॥ अपिच । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेप्मनिपातग्रहसंभवेनोपसृष्टः । भाव्याध्यादिना । व्यसनमिष्टवियोगाऽनिटप्राप्तिजनितं दुःखं तद्वान्व्यसनी । बालो व्यवहारायोग्यः। भीतोऽरातिभ्यः । आदिग्रहणात्पुरराष्ट्रादिविरुद्धः ।-'पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः । अनादेयो भवेद्वादो धर्मविनिरुदाहृतः ॥' इति मनुस्मरणात् । एतैयोजितः कृतो व्यवहारो न सिद्ध्यतीति । अनियुक्तासंबद्धकृतोऽपि व्यवहारो न सिङ्ख्यतीति संबन्धः । यत्तु स्मरणात्–'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः । विरोधे तु मिथस्तेषां व्यवहारो न सिद्ध्यति ॥' इति, तदपि गुरुशिव्यादीनामात्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषामपि कथंचियवहारस्येटत्वात् । तथाहि-शिष्यशिष्टिरवधेमाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन नन् राज्ञा शास्यः' इति गौतमस्मरणात् । नोत्तमाओं कथंचनेति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति तदा स्मृतिव्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राजे निवेदयति तदा भवत्येव व्यवहारपदम् ॥ तथा-'भूर्या पितामहोपात्ता' इत्यादिवचनापितामहोपात्ते भूम्यादौ
१ हीनवर्णानां संघातो गणः. २ नृपैः ग. ३ सोत्तरेति उत्तरश्चासौ सभ्यश्चेति तत्सहितेन. स्वोत्तर ख. ४ सपणे उभयकारितपणसहिते. ५ बलोपधि घ. तत्रोपधिः कैतवं. ६ उपधिना भयेन घ. ७ असंबन्धकृतः ख. ८ वियोगोऽनिष्टप्राप्तिस्तज्जनितं ख. ग. ९ अनियुक्तत्वेनाप्रेषितत्वेन प्रकृतव्यवहारासंबद्धो यस्तत्कृतः. १० शिष्टिः शिक्षा, अवधेन अताडनेन. ११ भूर्येति प्रकृताध्यायस्य १२२ तमः श्लोकः.
For Private And Personal Use Only