________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वर्षशतपर्यन्तः-'शतायुर्वं पुरुषः' इति श्रुतेः। अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावादिस्यर्थः । अतश्च वर्षशताधिको भोगः सं. ततोऽप्रेतिरवः प्रत्यर्थिप्रत्यक्षश्चागमाभावे चाऽनिश्चितेऽव्यभिचारादाक्षिप्तागमः स्वत्वं गमयति । असार्तेऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् । अतएव-'अनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्युक्तम् । नच 'अनागमं तु यो भुते' इत्येकवचननिर्देशात् 'बहून्यब्दशतान्यपि' इत्यपिशब्दप्रयोगात्प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यम्, द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते--'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा' इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे--'अनागमं तु यो भुङ्के' इत्येतद्रष्टव्यम् । यदपि-'अन्यायेनापि यद्भुक्तं पित्रा पूवंतरैत्रिभिः । न तच्छक्यमपाहतु क्रमात्रिपुरुषागतम् ॥' इति, तदपि पित्रा सह पूर्वतरैस्त्रिभिरिति योज्यम् । तत्रापि क्रमात्रिपुरुषागतमित्यस्मातकालोपभोगलक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात् द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंगः । तथा सति--'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते' इति स्मृतिविरोधः । 'अन्यायेनापि यद्भुक्तम्' इत्येतान्यायेनापि भुक्तमपहर्तुं न शक्यं किंपुनरन्यायानिश्चये इति व्याख्येयमपिशब्दश्रवणात् । यञ्चोक्तं हारीतेन-'यद्विनागममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहतु क्रमात्रिपुरुषागतम् ॥' इति । तत्राप्यस्यन्तमागमं विनेति । अत्यन्तमुपलभ्यमानमागमं विनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तम् । मात्रिपुरुषागतमित्येतदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपनम् । तथाहि-यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान भोगस्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् । उच्यते-प्रमाणान्तरेणावगतामसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न का. लान्तरे स्वत्वं गमयितुमलम् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्वमनवद्यम् ॥
आगमसापेक्षो भोगः प्रमाणमित्युक्तं, भागमस्तर्हि भोगनिरपेक्ष एव प्रमाणमित्यत आह
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७॥ यस्मिन्नागमे स्वल्पापि भुक्ति गो नास्ति तस्मिन्नागमे बलं संपूर्ण नैवास्ति ।
१ निरनुक्रोशः. २ प्रथमस्य पुरुषस्य. ख. ३ कारणं क्रिया प्रमाणमिति यावत्. ४ भुक्तं पूर्वतरैत्रिभिः. इति पाठः. ५ अस्मार्तकालोपलक्षकत्वेनोक्तार्धकम्. ६ भोगान्येन प्रत्यक्षादिना. ७ अलं समर्थः.
For Private And Personal Use Only