________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः
एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नश्विरकृततुषाङ्गारादि चिह्नः सुसाध्यत्वादुपेक्षा संभवति । उपनिक्षेपोपनिध्योर्भुक्तेः प्रतिषिद्धत्वात् प्रतिवैधातिक्रमोपभोगे च सोदेयफललाभादुपेक्षोपपत्तिः । जडवालयोर्जडत्वाद्वालस्वादुपेक्षा युक्तैव । राज्ञो बहुकार्यव्याकुलत्वात् । स्त्रीणामज्ञानादप्रागल्भ्याश्च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्ष भोगे निराक्रोशे च न कदाचिदपि फलहानिः ॥ २५ ॥
आध्यादिषु दण्डविशेषप्रतिपादनार्थमाहआध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २६ ॥
3
अध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादास्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेदिति विधिः । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि - 'मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा' इत्यादिर्वक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहुधनत्वेन, तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद्दापयेत् । 'दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः । यस्य पुनः किमपि धनं नास्ति असौ धिग्दण्डादिना दमनीयः । तथाच मनुः - ' धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ।' इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां देशधा दर्शितः । तथाह मनुः ( ८ / १२५ ) - 'दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरर्क्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्मासाच कर्णौ च धनं देहस्तथैव च ॥' इति । एतेषां यन्निमित्तापराधस्त
वोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन - 'धनदानासहं बुद्धा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाहते || ' इति । ब्राह्मणस्य पुनर्द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गोतमः - 'कर्मवियोगविख्यापन निर्वासनाङ्ककरणादीन्यवृत्तौ ।' इति । नारदेनापि - 'वर्धः सर्वस्यहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ अविशेषेण
१ सोदयफलभावात् ध. २ विधिः प्राडिवाकादेरिति शेषः ३ धिग्दण्डो धिगिति कुत्सनम्, वाग्दण्डः परुषवाक्यवचनात्मकः, धनदण्डो धनापहारः वधदण्डः शारीरो बन्धरोधादिजीवितयोगान्तः ४ व्यतिरिक्तानां तु इति पाठः ५ नवधा इतिक्वचित्पाठः. ६ अक्षतः शारीर सकलवधदण्डरहितः ७ अवृत्तौ दुराचारे स्वव्यापारनिरोधान्यायप्रख्या नादीनि. ८ वधः प्राणवियोगानुकूलो व्यापारः ९ यदङ्गकृतोऽपराधस्तच्छेदः.
For Private And Personal Use Only