________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
दिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे दि. व्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमुच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यममादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधिकारिणं प्राप्तयोरेको मानुषी क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः-'ययेको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषी तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः ॥' इति । यत्रापि प्रधानैकदेशसाधनं मानुष संभवति तत्रापि न देवमाश्रयणीयम् । यथा रूपकशतमनया वृद्ध्या गृहीत्वार्य न प्रयच्छतीत्यभियोगापह्नवे---ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धि विशेषे वा, अतो दिव्येन भावयामीत्युक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धिविशेषसिद्धेनं दिव्यस्थावकाशः । उक्तंच-कात्यायनेन-'ययेकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम् ॥' इति । यत्तु-'गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम्' इति तदपि मानुषासंभवकृतनियमार्थम् । यदपि नारदेनोक्तम्-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥' इति । तदपि मानुषासंभव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चाप. वादो दृश्यते-'प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यमेव च ॥' इति । तथा लेख्यादीनामपि कचिनियमो दृश्यते। यथा-'पूंगश्रेणीगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥' तथा-'द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया। भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥' तथा-'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ द्यूते सैमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥' इति ॥ २२॥
उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वमित्यत आह
सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया। ऋणादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्य बलवती। १ अनुमाने इति-क्षेत्रादिकमस्य क्रयादिप्राप्तम् आसेधरहितत्वेसति चिरकालोपभुक्तत्वात् तदीयगृहादिवत् इत्यनुमानप्रयोगः. २ तादृशी भुक्तिः स्वतोऽनुपपद्यमाना तादृशं तत्कल्पयतीत्यर्थापत्तिर्बोध्या. ३ अत्र समस्तस्यः प्रधानैकदेश इति विग्रहः. ४ इति योऽभियोगस्तस्यापह्नवे परेण कृते सति. ५ संख्यावृद्धिविशेषयोः सिद्धेः. ६ पूर्वापि ग. ७ वदतां वादिनां. दैवी विवदतां ख. ८ मानुषसंभवकृतनियमार्थमिति पाठः. ९ पूगादीनां विवरणमग्रे ३० तमे पये स्फुटम्. १० आभोगः परिणाहः । तेनच परिणाहवदङ्गणादिकं लक्ष्यते. जलवाहो जलनिर्गममार्गः. ११ दत्तति बहुवचनान्तयोर्द्वन्द्वः दत्तादत्तं विद्यते येषु दत्ताप्रदानिकाख्यविवादपदेषु. १२ विक्रीयासंप्रदानाख्ये. १३ समायः प्राणिद्यूतम्. १४ वादिप्रतिवाद्युक्तयोः.
For Private And Personal Use Only