________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः म्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमयेऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन्नै केवलं दण्ड्यः । पराजीयते च ॥९॥ 'अभियोगमनिस्तीर्य नैनं प्रत्यभियोजये'दित्यस्यापवादमाह
कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । . नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे यु
गपद्व्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशः, अपितु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथाहि । अनेना ताडितः शप्तो वेत्यभियोगे पूर्वमहमनेन ताडितः शतो वेति प्रत्यभियोगे देण्डा. रूपत्वम् । यथाह नारद:-'पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् । पवाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥' इति । यदा पुनर्द्वयोर्युगपत्ताडनादिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः-'पारुष्ये साहसे वापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ॥' इति । एवं युगपब्यवहारप्रवृत्त्य. संभवेऽपि कलहादौ प्रत्यभियोगोऽर्थवानृणादानादिषु तु निरर्थक एवं ॥ अर्थिप्रत्यर्थिनोविधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह
उभयः प्रतिभूयाह्यः समर्थः कार्यनिर्णये ॥१०॥ उभयोरर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहिताम्यादिषु पाठात्कार्यशब्दस्य पूर्व निपातः । निर्णयस्य यस्कार्यं च साधितधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्य तद्वद्भवतीति प्रतिभूग्राह्यः ससभ्येन सभापतिना । तेस्थासंभवेऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियो. कन्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायन:'अथ चेत्प्रतिभूर्नास्ति कार्ययोगस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्यादृत्याय वेतनम् ॥' इति ॥ १० ॥ __ अर्थिप्रत्यर्थिनोनिर्णय कार्ये ससभ्येन सभापतिना प्रतिभूर्णाह्य इत्युक्तम् , किं तन्निर्णयकार्य यस्मिन्प्रतिभूगुह्यत इत्यपेक्षित आह
निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥ ११ ॥ अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनापह्नवे कृते यद्यर्थिना साक्ष्यादिभि
१ वदन्केवलं. ग. २ दण्डेति प्रत्यभियोकुरिति भावः. ३ आक्षारयेत् कायेन वाचा वाक्षीणं कुर्यात्. ४ विनयो दण्डः. ५ पारुष्यं वाग्दण्डादि. ६ एवं उक्तप्रकारद्वयेन. एवं सतीति पाठः. ७ निर्णयस्य कार्य च ख. ८ प्रतिभूः 'जामिन' इति भाषाप्रसिद्धो. ऽयम्. ९ तस्य प्रतिभुवः. १० वादिन इति द्वयोरेकशेषः, जातावार्ष वा एकवचनम् . तेनार्थिप्रत्यर्थिनीः समासेन ग्रहणम् . ११ प्रांतेभूर्णाह्य इत्यत आह ग.
For Private And Personal Use Only