________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १] मिताक्षरासहिता । विनीतवेष आवेदयेत्। आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्याह्वानमकल्पोदीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद्गुणन्तं पुरतः स्थितम् । किं कार्य का च ते पीडा मा भैषीब्रूहि मानव ॥ केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतम् । एवं पृष्टः स यद्यात्स सभ्यैाह्मणैः सह ॥ विमृश्य कार्य न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् ॥ अकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्तप्रमत्तान्भूित्यानाह्वानयेन्नृपः ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमा कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निकुला याश्च पतितास्तासामाह्वानमिष्यते ॥ कालं देशं स विज्ञाय कार्याणां च बलाबले । अकल्पादीनपि शनैर्यानैराह्वानयेन्नृपः ॥ ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वानयेद्वाजा गुरुकार्येष्वकोपयन् ॥' इति । आसेधव्यवस्थाप्यर्थसिद्धव नारदेनोक्ता-वक्तव्येऽर्थे यतिष्ठन्तमुत्क्रामन्तं च तद्वचः। आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलयेत् ॥ आसेधकाल आसिद्ध आसेधं योतिऽवर्तते । स विनेयोऽन्याकुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ नदीसन्तारकान्तारदर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापरानयात् ॥ निवेष्टुकामो रोगा? यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यत. स्तथा ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तत्कालमायुधीयोश्च विद्महे ॥' इति । भासेधो राजाज्ञयाऽवरोधः । अकल्पादयः पुत्रादिकमन्यं वा सुहृदं प्रेषयेयुः नच ते परार्थवादिनः।-'यो न भ्राता नच पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याम्यवहारेषु विब्रुवन् ॥' इति नारदवचनात् ॥ ५॥
१ 'शिक्का परपर्यायगरुडादिचिह्वेन. २ आधिव्याधिसहितादीनाम्. ३ पृच्छेत्प्रणतं इति पाठः. ४ अकल्पो व्याध्याद्यमिभूतः, विषमस्थ उत्पन्नसंकटः. ५ कार्यातिपाती कार्योल्लंघी. ६ मत्तो मादकद्रव्येण, उन्मत्तः उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसन्निपातग्रहसंभवेनोपसृष्टः, प्रमत्तः सर्वदावधानहीन. ७ ता हीनपक्षादयः ज्ञातिस्वामिका इत्यर्थः. ८ मिष्कुलाः कुलहीनाः. ९ एतत्प्रसङ्गादकल्पाद्याहाने पूर्वनिषिद्धेऽपि प्रतिप्रसवमाह कालमिति । तत्र प्रकारद्वयं शनैर्यानैरिति. १० अभियोगोऽभिग्रहः आरोपस्तम्. ११ आसेधो राजाधिकारिभिनिरोधः. १२ विवादार्थी वादी, आसेधयेत्प्रत्यर्थिनं निरोधयेत्. १३ आसेध इति । स चतुर्विधः-१ प्रकृते अस्मात्प्रदेशान्न गन्तव्यमिति स्थानासेधः, २ आसन्ध्यं न गन्तव्यमिति कालासेधः, ३ देशान्तरं प्रति न गन्तव्यमिति प्रवासासेधः, ४ असो व्यापारो न कर्तव्य इति कर्मासेधः. १४ आसिद्धो निरुद्धः. १५ विनयः शिक्षणीयः. १६ अन्यथा कुर्वन् अनासेधकाले आसेधं कुर्वन्. १७ आसेद्धा आसेधकर्ता राजाधिकारी. १८ नासिद्धं विलंघयेदित्यस्य प्रतिप्रवसवमाह नदीति. १९ निर्वेष्टुकाम आश्रमान्तरं गन्तुकामः, विवाहादावुद्यत इति यावत्. २० यियक्षुर्यष्टुमिच्छुः. २१ अभियुक्तो नियोजितः. २२ तत्कालं शिल्पकाले आयुधीया आयुधजीविनो योद्धारः. २३ विग्रहे संग्रामे. २४ प्रेषयन्ति. ख. २५ नियोगकृदाज्ञाकारी. २६ विब्रुवन् व्यवहारेषु विरुद्धं विविधं विशेषेण वा ब्रुवन्.
For Private And Personal Use Only