________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणव्य०मा०प्र० १ 1 मिताक्षरासहिता ।
११५ कार्यान्तरव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्मवित् सर्वान्धर्मशास्त्रोक्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् ब्राह्मणो न क्षत्रियादिनियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनोक्तगुणविशिष्टं कुर्यात् । यथाहदान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरु धर्मिष्ठमुद्युक्तं क्रोधवर्जितम् ॥' इति । एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्य वा नियुञ्जीत न शूद्रम् । यथाह कात्यायन:-'ब्राह्मणो यत्र न स्यात्तु क्षत्रिय तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥' इति । नारदेन त्वयमेव मुख्यो दर्शितः-'धर्मशास्त्रं पुरस्कृत्य प्राविवाकमते स्थितः । समाहितमतिः पश्येयवहाराननुक्रमात् ॥' इति । प्राड्दिवाकमते स्थितो न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राद तयोर्वचनं विरुद्धमविरुद्धं च सभ्यैः सह विविनक्ति विवेचंयति वेति विवाकः । प्राद चासौ विवाकश्च प्राविवाकः । उक्तंच-'विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः । विचारयति येनासौ प्राडिवाकस्ततः स्मृतः ॥' इति ॥ ३ ॥
प्राडिवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह
रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् ॥ ४॥.. अपिच । पूर्वोक्ताः सभ्या रजसो निङ्कुरशत्वेन तदभिभूता रागात्स्नेहातिश. याल्लोभाल्लिप्सातिशयानयात्संत्रासात्स्मृत्यपेतं स्मृतिविरुद्धं आदिशब्दादाचारापेतं कुर्वन्तः पृथक्पृथगेकैकशो विवादाद्विवादपराजयनिमित्ताहमाद्विगुणं दम दण्ड्याः न पुनर्विवादास्पदीभूताव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः। रागलोभभयानामुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमोहादिष्विति नियमार्थम् ॥ नच 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' इति गौतमवचनान्न ब्राह्मणा दण्ड्या इति मन्तव्यम् । तस्य प्रशंसार्थत्वात् ॥ यत्तु षभिः परिहार्यो राज्ञाऽवध्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति तदपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वांकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तद्वृत्तिश्चाष्टचत्वारिंशत्संस्कारैः संस्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वा समयाचारिकेष्वभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥४॥
१ व्यग्रतया ख. ग. २ धर्मान् शास्त्रोक्तान् ग. ३ ब्राह्मण एव. ४ विवक्तीति वा ग. ५ बृहस्पतिस्तु-'विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । नयपूर्व प्राग्वदति प्राडिवाक स्ततः स्मृतः ॥' इति व्य. म. ६ न ब्राह्मणो दण्ड्य इति क. ग. ७ राज्ञा वध्यश्वावध्यश्च. ग. ८ वेदाङ्गविद्वाक्येतिहास ग. ९ वाकोवाक्यं उक्तिप्रत्युक्तिमद्वावयम्.
या. १३
For Private And Personal Use Only