________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
१११ पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः। ते सुवर्णाश्चत्वारः पलमिति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांशः कृष्णलो भवति । तैः पञ्चभिर्माषः माषैः षोडशभिः सुवर्णः । सच व्यावहारिकैः पञ्चमिनिष्कैरेका सुवर्णों भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः साधै निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो भागः कृष्णलः, सुवर्णश्चतुनिष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्ण पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भागः कृष्णलः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेष सूत्रादूहनीयम् ॥ ३६२ ॥ ३६३ ॥ एवं सुवर्णस्योन्मानं प्रतिपाद्येदानी रजतस्याह
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ॥ शतमानं तु दशभिर्धरणैः पलमेव तु । निष्कं सुवर्णाश्वखारः द्वे कृष्णले पूर्वोक्ते रूप्यमाषो रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्यस्यैव संज्ञान्तरम् । —'ते षोडश स्याद्धरणं पुराणश्चैव राजतः' इति (१९३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधीयते । पूर्वोक्ताश्चस्वारः सुवर्णा एको राजतो निको भवति ॥ ३६४ ॥ इदानीं ताम्रस्योन्मानमाह
कार्षिकस्तानिका पणः ॥ ३६५॥ - पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिकः । ताम्रस्य विकारस्तानिकः । कर्षसंमितस्ताम्रविकारः पणसंज्ञो भवति कार्षापणसंज्ञकश्च'कार्षापणस्तु विज्ञेयस्तानिकः कार्षिकः पणः' इति (३६) मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति-'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इत्यादिव्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । असिंश्च पक्षे सुवर्णकार्षापणपणशब्दानां समा. नार्थत्वेऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामुन्मानमुक्तम् । दण्डव्यवहारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव. हाराङ्गभूतानामेवोन्मानं द्रष्टव्यम् ॥ ३६५॥ स्वशास्त्रपरिभाषामाह
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः।
तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः॥ ३६६ ॥ पणानां सहस्रं पणसहस्रं तत्परिमाणमस्येति पणसाहस्रः। अशीत्या सह
For Private And Personal Use Only