________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
__ याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
पाने निक्षिप्य किं कुर्यादित्याह
दत्त्वा भूमि निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ ३१८ ॥ यथोक्तविधिना भूमि दत्त्वा स्वस्वनिवृत्तिं कृत्वा निबन्धं वा एकस्य भाण्डभरकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किमर्थम् । आगामिनः एण्यन्तो ये भद्राः साधवो नृपतयो भूपास्ते. षामनेन दत्तमनेन प्रतिगृहीतमिति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेरेव भूमिदाने निबन्धेदाने वाऽधिकारो न भोगपतेरिति दर्शितम् ॥ ३१८ ॥ लेख्यं कारयेदियुक्तं कथं कारयेदित्याह
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिहितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः॥३१९ ॥ प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेस्थिरम् ॥ ३२०॥ कार्यासिके पटे ताम्रपट्टे फैलके वा आत्मनो वंश्यान्प्रपितामहपितामहपितृन् । बहुवचनस्यार्थवत्वाय वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य आत्मानं चशब्दारप्रतिग्रहीतारं प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभिलेख्य । प्रतिगृ. यत इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः नद्यावाटौ निवर्तनं सस्परिमाणं च तस्योपवर्णनं, अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुकग्रामस्यैतावन्निवर्तनमित्यादिनिवर्तनपरिमाणं च लेख्यम् । एवं आवाटस्य नदीनगरवादेः संचारित्वेन भूमेन्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम् , स्वहस्तेन स्वहस्तलिखितेन मतं मे अ. मुकनाम्नः अमुकपुत्रस्य यदनोपरि लेखितमित्यनेन संपन्नं युक्तं, कालेन च द्विविधेन शकनृपातीतरूपेण संवत्सररूपेण च कालेन चन्द्रसूर्योपरागादिना संपन्न स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं स्थिरं दृढं शासनं शिज्यन्ते भविष्यन्तो नृपतयोऽनेन दानाच्छ्रेयोऽनुपालनमिति शासनं कारयेत् । महीपतिनं भोगपतिः । संधिविग्रहादिकारिणा न येन केनचित् । ---'संधिविग्रहकारी तु भवेद्यस्तस्य लेखकः । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्ध्या फलातिशयार्थम् ॥ ३१९ ॥ ३२० ॥ इदानीं राज्ञो निवासस्थानमाह
रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ ३२१ ॥ १ भस्मिन्ग्रामे प्रतिक्षेत्रं क्षेत्रस्वामिनैतद्धनमस्मै प्रत्यब्द प्रतिमासं वा देयमित्येवमादिनियमो निवन्धः अपरार्कः. २ ताम्रफलके वा. ग. ३ नयाघाटौ ग. ४ निवर्तनपरिमाणं च क. ५ शास्यन्ते ग. ६ नान्येन ग.
For Private And Personal Use Only