________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी ।
विषयाः
पृष्ठं विषयाः पलाण्ड्वादिनिषेधः ... ... पार्वणश्राद्धखरूपम्... पश्चपश्चनखा भक्ष्याः .
एकोद्दिष्टश्राद्धखरूपम् मांसभक्षणे विधिः ...
५४ त्रिविधं श्राद्धम् ... वृथामांसभक्षणे निन्दा ... पार्वणवृद्धिश्राद्धयोः कालः मांसवर्जनविधिः ... ....
श्राद्धे ब्राह्मणसंपत्तिः द्रव्यशुद्धिप्रकरणम् ८ श्राद्धे वय॑ब्राह्मणाः... सौवर्णादिपात्राणां शुद्धिः
पार्वणश्राद्धप्रयोगः ... यज्ञपात्रादीनां शुद्धिः
अग्नौकरणम् सलेपानां शुद्धिः ...
अन्ननिवेदनम् ... भूमिशुद्धिः
पिण्डप्रदानम् ... गवाघ्रातानादिशुद्धिः
अक्षय्योदकदानम् ... पुसीसकादीनां शुद्धिः
खधावाचनम् अमेध्योपहतद्रव्यशुद्धिः
ब्राह्मणप्रार्थना उदकमांसयोः शुद्धिः
ब्राह्मणविसर्जनम् ... अम्यादिशुद्धिः ...
वृद्धिश्राद्धम् दानप्रकरणम् ९ एकोद्दिष्टश्राद्धम् ... दानपात्रब्राह्मणप्रशंसा
नवश्राद्धम् सत्पात्रब्राह्मणलक्षणम्
सपिण्डीकरणम् सत्पात्रे गवादिदानं देयम्
उदकुम्भश्राद्धम् ... प्रतिग्रहनिषेधः ... ... ६३ एकोद्दिष्टकालः ... ... प्रत्यहंदाने विशेषः ... ... ६३ नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धगोदाने विशेषः ... .
पिण्डप्रक्षेपस्थलम् ... गोदानफलम्
भोज्यविशेषेण फलविशेषः ... उभयतोमुखीलक्षणं तद्दाने फलं च ६४ गयाश्राद्धफलम् ... ... ८६ सामान्यगोदाने फलम्
तिथिविशेषात्फलविशेषः गोदानसमानि ... ... ६५ नक्षत्रविशेषात्फलविशेषः ... ८७ भूम्यादिदाने फलम् ... ६५ पितृशब्दार्थः ... ... ८८ गृहादिदाने फलम् ... ... ६५
___ गणपतिकल्पप्रकरणम् ११ वेददानफलम् ... दानं विनापि दानफलावाप्तिः ... ६६ विघ्नकारकहेतवः ... ... ८८ सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादः ६६ विघ्नज्ञापकहेतवः ... ... ८९ अप्रत्याख्येयमाह ... ... ६६ विघ्नज्ञापकहेतुप्रत्यक्षलिङ्गानि ... ८९ प्रतिग्रहनिवृत्तरपवादः ... ६७ | विघ्नोपशान्त्यर्थ कर्म श्राद्धप्रकरणम् १०
स्नपनविधिः श्राद्धशब्दार्थः ... ... ६७ । उपस्थानमन्त्राः ... ... . ९०
For Private And Personal Use Only