________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
WWW Wwww
mr
विषयाः
पृष्ठं | विषयाः • व्यभिचारिणीविषये... ... १९ दम्पत्योः शेषभोजनम्
तस्या अल्पप्रायश्चित्तार्थमर्थवादः १९ | अतिथीनां भोजनम् द्वितीयपरिणयने हेतवः ... २० भिक्षवे भिक्षादानम् पतिव्रतास्त्रीप्रशंसा ... ... श्रोत्रियसत्कारः ... अधिवेत्तुर्दण्डः ...
प्रतिसंवत्सरमाः स्त्रीधर्माः
परपाकरुचिनिषेधः... शास्त्रीयदारसंग्रहस्य फलम्
सायंसंध्यादि स्त्रीणां ऋतुकालावधिः
ब्राह्म मुहूर्ते आत्मनो हितचिन्तनम् स्त्रीगमने वर्ण्यदिनानि
मानार्हाः अनृतुगमने नियमाः
वृद्धादीनां मार्गो देयः ...। स्त्रीणां भर्त्रादिभिः सत्कारः ... द्विजातीनामिज्यादिकर्माणि स्त्रिया कर्तव्यम् ...
क्षत्रियवैश्यकर्माणि प्रोषितभर्तृका नियमाः
शूद्रकर्माणि ... स्त्रिया अस्वातन्त्र्यम्
साधारणधर्माः ... मृतभर्तृकाविषये ...
| श्रौतकर्माणि सहगमनम् ...
नित्यश्रौतकर्माणि ... अनेकभार्याविषये ...
२७ यज्ञार्थ हीनभिक्षानिषेधः ... प्रमीतभार्यविषये ...
२५ | कुशूलधान्यादिसंचयोपायः ... वर्णजातिविवेकप्रकरणम् ४ । । स्नातकधर्मप्रकरणम् ६ सजातिपुत्रादयः ... ... २७ स्नातकव्रतानि ... अनुलोमा मूर्धावसिक्तादयः ... २८ | राजादिभ्यो धनग्रहणम् प्रतिलोमजाः ...
उपाकर्मकालः
४४ संकीर्णजात्यन्तरम् ...
उत्सर्जनकालः ... ... ४४ वर्णप्राप्तौ कारणान्तरम् ... ३० अनध्यायाः ...
... ... ४४ हीनवृत्त्या जीवनम् ... ... स्नातकव्रतानि ___ गृहस्थधर्मप्रकरणम् ५ अभोज्यानि कस्मिन्ननौ किं कर्तव्यं तनिर्णयः ३१
अभोज्यानानि ... गृहस्थधर्माः
अभोज्यानेषु प्रतिप्रसवः दन्तधावनादि ...
भक्ष्याभक्ष्यप्रकरणम् ७ योगक्षेमार्थ राजाद्याश्रयः
द्विजातीनां धर्माः ... वेदादिजपः
पर्युषितस्य प्रतिप्रसवः पञ्चमहायज्ञाः ...
संधिन्यादिदुग्धविषये भूतबलिः
शिग्वादिनिषेधः ... पितृमनुष्येभ्योऽन्नदानम् ___... ३३ | ऋव्यादपक्ष्यादिनिषेधः
m
my
४०
... ४९
For Private And Personal Use Only