________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
, १०४
०
. विषयाः
पृष्ठं । विषयाः ग्रहपूजा ... ... ९३ | दूतानां त्रैविध्यम् ... ... नित्यकाम्यसंयोगाः ... ९३ खैरविहारः सेनादर्शनं च ... १०३
ग्रहशान्तिप्रकरणम् १२ चाराणां गूढभाषणश्रवणम् ... ग्रहयज्ञः
राज्ञो निद्रादिप्रकारः ... १०३ नवग्रहनामानि ...
प्रजापालनफलम् ... नवग्रहमूर्तिद्रव्याणि...
| चाटतस्करादिभ्यो रक्षणम् ... नवग्रहध्यानानि ...
प्रजानामरक्षणे फलम् ... १०४ नवग्रहमन्त्राः ...
राष्ट्राधिकृतविचेष्टितज्ञानम् ... १०५ नवग्रहसमिधः ...
| उत्कोचजीविनां दण्डः नवग्रहहोमाहुतिसंख्या
| अन्यायेन प्रजाभ्यः करग्रहणे ... १०५ नवग्रहाणां भोजनानि
देशाचारादिरक्षणम्... ... नवग्रहदक्षिणा ... ... ९६ मन्त्रमूलत्वं राज्यस्य ... १०६ दुष्टग्रहपूजा ...
शल्यादीनां चिन्तनम्
... १०६ राजधर्मप्रकरणम्
सामाधुपायाः ... ... १०६ अभिषिक्तस्य राज्ञो धर्माः
संधिविग्रहादिगुणाः ... अष्टादश व्यसनानि ... ९८ परराष्ट्र यानकालः ... ... १०७ राजमन्त्रिणः राजपुरोहितश्च ... ९८ दैवपुरुषकारयोर्विचारः
... १०७ राजपुरोहितलक्षणम्
दैवविषये मतान्तराणि ... १०७ यज्ञादिकरणे ऋत्विजः
लाभप्रकारः
... १०८ ब्राह्मणेभ्यो धनदाने फलविशेषः ९९ राज्यागानि
... १०८ धनरक्षणप्रकारः ...
दुर्वृत्तेषु दण्डकरणम् .. १०८ लेख्यकरणम् ...
अन्यायदण्डनिषेधः ... १०९ लेख्यकरणप्रकारः ... ... १०० दण्ज्यदण्डने फलम् ...
... १०९ राज्ञो निवासस्थानम्
त्रसरेण्वादिमानम् ... .... ११० अधिकारिणः ... ... १०१ रजतमानम् ... ... १११ विक्रमार्जितद्रव्यदाने फलम् ... १०१
ताम्रमानम् रणे मरणं वर्गफलकम्
खशास्त्रपरिभाषा ... .. १११ शरणागतरक्षणम् ... ... दण्डभेदाः
... ११२ आयव्ययनिरीक्षणम् ... १०२ दण्डव्यवस्थानिमित्तानि हिरण्यस्य भाण्डागारे निक्षेपः... १०२, इत्याचाराध्यायः ।
०
० ० ० ० ०
० ० ० . . . . . . . 6 6 6
G ० ०
-
.... १११
... १०१
-
... ११२
__अथ व्यवहाराध्यायः २ • साधारणव्यवहारमातृका- । व्यवहारलक्षणम् प्रकरणम् १
सभासदलक्षणम् ... उपोद्धातः ... ... ११३ सभासदसंख्या ...
... ११३ ... ११४ ... ११४
For Private And Personal Use Only