________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पधर्मानाह
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
९७
नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः । अनेनान्येषामपि पूज्या इति गम्यते । उभयत्र कारणमाह - प्राणिनामभ्युदय विनिपाता ग्रहाधीना: यस्मात्तस्मादधिकारिभिः पूज्याः । किंच । जगतः स्थावरजङ्गमात्मकस्य भावाभावावुत्पत्तिनिरोध ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकाल एवोत्पत्तिनिरोधौ भवतः । अन्यथा उत्पत्तिसमये नोत्पादः अकाले निरोधश्च । जगदीश्वरत्वाच्च नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्वधिकारः । तथाच गौतमेन - 'राजा सर्वस्येष्टे ब्राह्मणवर्ज्यम् ' इति राजानमधिकृत्य 'वर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्च । ततश्चैतान्स्वधर्मे स्थापयेत्' इत्यादी कांश्चिद्धर्मानुक्त्वा - 'यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्वियेत तदधीनमपि के योगक्षेमं प्रतिजानते' इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुमभिधाय शान्तिकपुण्याह स्वस्त्ययनायुष्य मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषिणः स्तम्भनाभिचारद्विषदृद्धियुक्तानि च शालाग्नौ कुर्यादिति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥
इति ग्रहशान्तिप्रकरणम् ।
अथ राजधर्मप्रकरणम् १३
साधारणान्गृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशे
महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ॥ अदीर्घ सूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ ३१० ॥ स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथवार्तायां त्रय्यां चैव नराधिपः ।। ३११ ॥ पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः महानुत्साहो यस्यासौ महोत्साहः । बहुदेयार्थदर्शी स्थूललक्षः । परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः । तपोज्ञानादिवृद्धानां सेवकः । विनयेन युक्तो विनीतः । विनयशब्देनाविरुद्धः पूर्वोक्तखातकधर्मकलाप उच्यते- 'न संशयं प्रपद्येत नाकस्मादप्रियं व देत्' इत्यादिनोक्तः । सत्वसंपन्नः संपदापदोर्हर्षविषादरहितः । मातृतः पितृतश्वाभिजनवान्कुलीनः । सत्यवाक्सत्यवचनशीलः । शुचिर्बाह्याभ्यन्तरशौचयुक्तः भवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न विलम्बतेऽसावदीर्घसूत्रः । अधिगतार्थाऽविस्मरणशीलः स्मृतिमान् । अक्षुद्रोऽसगुणद्वेषी ।
१ अथ चान्येषामपि ख. २ स्वकालादुत्पत्ति ग. ३ तस्य नोत्पादो न काले क. ४ संवननामिचार ग. ५ अदीर्घसूत्री ग. ६ सत्यवादन ग.
For Private And Personal Use Only