________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। . [आचाराध्यायः इदानी भोजनान्याह
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविचूर्ण मांसं चित्रानमेव च ॥ ३०४ ॥ दद्याद्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ ३०५॥ गुडमिश्र ओदनो गुडौदनः । पायसम् । हविष्यं मुन्यन्नादि। क्षीरपाष्टिकं क्षीरमिश्रः षाष्टिकौदनः । दना मिश्र ओदनो दध्योदनः । हविधूतौदनः । चूर्ण तिलचूर्णमिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रौदनो नानावौँदनः । एतानि गुडौदनादीनि यथाक्रममादित्याधुद्देशेन भोजनार्थ द्विजेभ्यो ब्राह्मणेभ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या। गुडौदनाद्यभावे तु यथालाभमोदनादि पादप्रक्षालनादिविधिपूर्वकं सत्कृत्य संमानपुरःसरं दद्यात् ॥३०४॥३०५॥ दक्षिणामाह
धेनुः शङ्खस्तथानड्वान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः॥३०६॥ धेनुर्दोग्ध्री । शङ्खः प्रसिद्धः । अनड्वान्भारसेहो बलीवर्दः । हेम सुवर्ण । वासः पीतम् । हयः पाण्डुरः । कृष्णा गौः । आयसं शस्त्रादि । छागः प्रसिद्धः। एता धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः । उक्ता मन्वादिभिः । एतच्च संभवे सति । असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किचिद्देयम् ॥ ३०६ ॥ शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्युक्तं तत्र विशेषमाह
यस्य यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ ३०७॥ यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यत्नेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्व वरो दत्तः पूजिताः सन्तो यूयमिष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ ३०७ ॥
अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि तत्राभिषेकगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्याह
ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनापि च । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ ३०८॥ [ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ।।] १ द्विनः ख. २ भारवाहो क. ग.३ भायसमस्त्रादि, आयसं ताम्रादि क. ४ भिषेकयुक्तस्य ख.
For Private And Personal Use Only