________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहशान्तिप्र० ९२ ]
मिताक्षरासहिता ।
९५
नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाझुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदे 'ति ॥ एतेषां स्थापनदेशश्च तत्रैवोक्तः -- 'मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्यादुधं पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुकृतण्डुलैः ॥' इति ॥ २९७ ॥
ग्रहपूजाविधिमाह
यथावर्ण प्रदेयानि वासांसि कुसुमानि च ।। २९८ ॥ गन्धश्च वलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ।। २९९ ॥
यथावर्ण यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमग्निप्रतिष्ठापनान्वाधानादिपूर्वकं 'चतुरश्चतुरो मुष्टी निर्वपत्यमुष्मै त्वा जुष्टं निर्वपामी' त्यादिविधिना कार्याः । अनतरं सुसमिद्धेऽग्नविध्माधानाद्याघारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः १९९
ग्रहमन्त्रानाह
आकृष्णेन इमंदेवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यखेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ ३०० ॥ बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । शंनोदेवीस्तथा काण्डात्केतुं कृण्वनिमांस्तथा ॥ ३०१ ॥
आकृष्णेन रजसा वर्तमान इत्यादयो नव मन्त्राः यथाक्रममादित्यादीनां वेदितव्याः ॥ ३०० ॥ ३०१ ॥
इदानीं समिध आह
अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।। ३०२ ॥ अर्क पलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश्चार्द्रा अभग्नाः सत्वच: प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥
एकैकस्योत्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दा क्षीरेण वा युताः ।। ३०३ ॥
किंच | आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभवं मधुना सर्पिषा दना क्षीरेण वा युता अक्ता अर्कादिसमिधो होतव्याः ॥ ३०३ ॥
१ मावन्वाधानादनन्तरं कर्म कृत्वा क. २ औदुम्बरः ख ३ कस्य त्वष्टशतं स्व.
For Private And Personal Use Only