________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपतिकल्पप्रक० ११] मिताक्षरासहिता ।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ २९२॥ अम्बिकोपस्थाने भगवतीत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुक्लाम्बरधरः शुझमाल्यानुलेपनो ब्राह्मणान्भोजयेद्यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायकस्नपनविधिज्ञाय वस्त्रयुग्मं दद्यात् । अपिशब्दाद्यथाशक्ति दक्षिणां विनायकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः-चतुर्भिाह्मणैः सार्धमुक्तलक्षणो गुरुमंत्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तजननी चोक्तमः नाभ्यां गन्धपुष्पादिभिः समभ्यय॑ चरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैरभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरुहोमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । पजमानस्तु स्नानानन्तरं शुक्लमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिकाभ्यामुपहारं दवा शिरसा भूमि नरवा कुसुमोदकेनायं दत्वा दूसर्षपपुष्पाआलिं च दत्वा विनायकमम्बिका चोपतिष्ठेत् । गुरुरुपहारशेषं शूर्पे कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्त्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्यादिति ॥ इति विनापकसपनविधिः ॥ २९॥ ॥ २९२ ॥ भस्यैव विनायकस्नपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह
एवं विनायकं पूज्य ग्रहांश्चैक विधानतः।
कर्मणां फलमाप्नोति श्रियं चामोत्यनुत्तमाम् ॥ २९३ ॥ एषमुक्तेन प्रकारेण विनायकं संपूज्य कर्मणां फलमविघ्नेमामोतीस्युक्तोपसंहारः। संयोगान्तरमाह-श्रियं चोरकृष्टतमामामोतीति। श्रीकामश्चानेनैव विधानेन विना. यकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्यादिकामस्य च ग्रहपू. जादिकल्पं विधास्यन् ग्रहपूजामुपक्षिपति-ग्रहांश्चैव विधानत इति । ग्रहानादित्यादीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिमानोति श्रियं चाप्नोति ॥ २९३ ॥ नित्यकाम्यसंयोगानाह
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ।। २९४ ॥ .. - आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्रामोतीति निस्यसंयोगः । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णाविनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामामोति । तथा चक्षुषी अति काम्यसंयोगः ॥ २९४ ॥
इति महागणपतिकल्पः।
१ विनायकोपस्थाने भवन्नित्यूहः. क. ख. २ ग्रहपूजां लक्षपति. ग.
For Private And Personal Use Only