________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपतिकल्पप्रक० ११] मिताक्षरासहिता।
९१
किंच । स्वस्तिवाचनानन्तरं जीवस्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभिः कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशमादायानेन मश्रेणाभिषिञ्चेद्गुरुः । सहनाक्षमनेकशक्तिकं शतधारं बहुप्रवाहमृषिभिर्मन्वादिभिर्यदुदकं पावनं पवित्रं कृतं उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टं विनायकोपसर्गशान्तये अभिषिचामि । पावमान्यश्चैता आपस्त्वां पुनन्तु ॥ २८१ ॥
भगं ते वरुणो राजा भगं सूर्यों बृहस्पतिः।।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ २८२ ॥ तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भगं सूर्यो भगं बृहस्पतिः भगमिन्द्रश्च वायुश्च भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद् नन्तु सर्वदा ॥ २८३ ।। ततस्तृतीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौ - ग्यमकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्ष्णोश्च तत्सर्वमापोदेव्यो नन्तु उपशमयन्तु सर्वदेति ॥ २८३ ॥
स्नातस्य सार्षपं तैलं सुवेणोदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ।। २८४ ॥ ततश्चतुर्थ कलशमादाय पूर्वोक्तस्मिभिर्मत्रैरभिषिञ्चेत् । 'सर्वमन्त्रैश्चतुर्थम्' इति मैत्रलिङ्गात् । उक्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्तहिते सार्षपं तैलं उदुम्बरवृक्षोभवेन वेण वक्ष्यमाणैर्मत्रैर्जुहुयादाचार्यः ॥२४॥
मितश्च संमितश्चैव तथा शालकटङ्कटौ।। कूष्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः॥ २८५ ॥
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः।। मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तः प्रणवादिभिर्जुहुया. दिति गतेन सबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमितायस्वाहा असंमितायस्वाहा ॐशालायस्वाहा ॐकटङ्कटायस्वाहा ॐकूष्माण्डायस्वाहा ॐराजपुत्रायस्वाहेति षद मन्त्रा भवन्ति । अनन्तरं लौकिकेऽनौ स्थालीपाकविधिमा चरुं श्रपयित्वा एतैरेव षद्भिर्मन्त्रैस्तस्मिन्नेवाग्नौ हुत्वा तच्छेषं बलिमन्नरिद्राग्नियमनिर्ऋतिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश्चतुर्थ्यन्तै मोन्वितैस्तेभ्यो बलिं दद्यात् ॥ २८५ ॥ भनन्तरं किं कुर्यादित्याहे
दद्याचतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ २८६ ॥
१ स्मृतिलिङ्गात्. ग. २ दित्याह दद्यादित्यादिचतुर्भिः. ग.
या० ११
For Private And Personal Use Only