________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः एवं कारकज्ञापकहेतूनभिधाय विघ्नोपशान्त्यर्थ कर्मविधानमाह
सपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । तस्य विनायकोपसृष्टस्याऽनागतविनायकोपसर्गपरिहारार्थिनो वा नपनमभिषेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्ते । अह्नि दिवसे न रात्रौ । विधिपूर्वकं शास्त्रोक्तेतिकर्तव्यतासहितम् ॥ सपनविधिमाह
गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ २७७ ॥
सर्वोषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा । .. भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ २७८ ॥
गौरसर्षपकल्केन सिद्धार्थपिष्टेन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिताङ्गस्य तथा सवौषधैः प्रियङ्गुनागकेसरादिभिः सर्वगन्धैश्चन्दनागुरुकस्तूरिकादिभिर्विलिप्तशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभाः श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश्चत्वारोऽस्य स्वस्ति भवन्तो ब्रुवन्त्वि'ति वाच्याः । अस्मिन्समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्यादित्यर्थः ॥२७७॥२७८॥
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्दात् । मृत्तिका रोचनां गन्धान्गुग्गुलं चाऽप्सु निक्षिपेत् ॥२७९॥ या आहृता ह्येकवर्णैश्चतुर्भिः कलशैईदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ २८० ॥ किंच । अश्वस्थानगजस्थानवल्मीकसरित्संगमाशोऽयहूदेभ्य आहृतां पञ्चविधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कुमागुरुप्रभृतीन् गुग्गुलं च तास्वप्सु विनिक्षिपेत् । या आप आहृता एकवर्णैः समानवणैश्चतुर्भिः कुम्भैरव्रणास्फुटिताकालकैः इदादशोष्यात् संगमाद्वा । ततश्चानडुहे चर्मणि रक्ते लोहितवर्णे उत्तरलोमनि प्राचीन ग्रीवे भद्रं मनोरममासनं श्रीपर्णीनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिकागन्धादिसहितांश्शूतादिपल्लवोपैशोभिताननान्स्रग्दामवेष्टितकण्ठांश्चन्दनचर्चितानवाहतवस्त्रविभूषितांश्चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिप्ते स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितमानडुहं चर्मोत्तरलोम प्राचीन ग्रीवमास्तीर्य तस्योपरि श्वेतवस्त्रमच्छादितमासनं स्थापयेदित्येतद्भद्रासनम् । तस्मिन्नुपविष्टस्य स्वस्तिवाच्याः द्विजाः ॥ २७९ ॥ २८०॥
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन खामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ २८१॥ १ घृतमिश्रेण. २ कुम्भैः शुभैरव्रणा. ख. ३ शोमितान् नानास्रग्दाम ख. ४ ताननाहत ग.
For Private And Personal Use Only