________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः विद्वांश्छागलेयोदितो विधिः ॥' इत्येवंवचनविप्रतिपत्तौ दाक्षिणात्या ह्येवं व्यवस्थामाहुः- 'औरसक्षेत्रजाभ्यां मातापित्रोः क्षयाहे पार्वणमेव कर्तव्यं दत्तकादिमिरेकोद्दिष्टम्' इति जातूकर्ण्यवचनात् ,-'प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥' इति । तदसत् । नपत्र क्षयाहवचनमस्ति अपितु प्रत्यब्दमिति । सन्ति च क्षयाहव्यतिरिक्तानि प्रत्यन्दनाद्वान्यक्षय्यतृतीयामाधीवैशाखीप्रभृतिषु । अतो न क्षयाहविषयपार्वणैकोद्दिष्टव्यवस्थापनयालम् । यत्तु पराशरवचनम् -'पितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम् । सर्वत्रानेकगोत्राणामेकस्यैव मृतेऽहनि ॥' इति । तदपि न व्यवस्थापकम् । यस्मादस्यायमर्थः । देवत्वं गतस्य सपिण्डीकृतस्य पितुः सर्वत्रौरसेन त्रिपौरुषं पार्वणं कार्यम् । अनेकगोत्राणां भिन्नगोत्राणां मातुलादीनां क्षयेऽहनि यच्छ्राद्धं तदेकस्यैवैकोद्दिष्टमेवेति । किंच-'सपिण्डीकरणादूर्वमप्येकोद्दिष्टमेव कर्तव्यमौरसेनापि' इत्युक्तं पैठीनसिना- एकोद्दिष्टं हि कर्तव्यमौरसेन मृतेऽहनि । सपिण्डीकरणादूर्ध्वं मातापित्रो पार्वणम् ॥' इति ॥ उदीच्याः पुनरेवं व्यवस्थापयन्ति-अमावास्यायां भाद्रपदकृष्णपक्षे वा मृताहे पार्वणमन्यत्र मृताह एकोद्दिष्टमेवेति-'अमावास्याक्षयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ॥' इति स्मरणात् । तदपि नाद्रियन्ते वृद्धाः। अनिश्चितमूलेनानेन वचनेन निश्चितमूलानां बहूनां क्षयाहमात्रपार्वणविषयाणां वचनानाममावास्याप्रेतपक्षमृताहविषयत्वेनातिसंकोचस्यायुक्तत्वात् । सामान्यवचनानर्थक्याच्च । तत्र हि सामान्यवचनस्य विशेषवचनेनोपसंहारो यत्र सामान्यविशेषसंबन्धज्ञानेन वचनद्वयमर्थवत् । यथा सप्तदश सामिधेनीरनुया. दित्यनारभ्याधीतस्य विकृतिमात्रविषयस्य सप्तदशवाक्यस्य सामिधेनीलक्षणद्वारसंबन्धबोधेनार्थवतो मित्रविन्दादिप्रकरणपठितेन सप्तदशवाक्येन मित्रविन्दाद्यधिकारापूर्वसंबन्धबोधेनार्थवता उपसंहारः । इह तु द्वयोम॑ताहमात्रविषयत्वान्नार्थवत्तेति । अतोऽत्र पाक्षिकैकोद्दिष्टनिवृत्तिफलकतया पार्वणनियमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणवचनानां च तदन्यक्षयाहविषयत्वेन व्यवस्था युक्ता । उभयत्रापि मातापितृसुतग्रहणस्य विद्यमानत्वात्-'सपिण्डीकरणादूर्व प्रतिसंवत्सरं सुतैः। मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि ॥' इति । तथा-'आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापिनोः क्षयेऽहनि ॥' इति । यदपि कैश्चिदुच्यते-'मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान्निरग्निरेकोद्दिष्ट' मिति-'वर्षे वर्षे सुतः कुर्यात्पार्वणं योऽग्निमान्द्विजः । पित्रोरनग्निमान्धीर एकोद्दिष्टं मृतेऽहनि ॥' इति सुमन्तुस्मरणादिति । तदपि सत्प्रतिपक्षत्वादुपेक्षणीयम् - 'बमयस्तु ये विप्रा ये चैकामय एव च । तेषां सपिण्डनादूर्ध्वमेको. द्दिष्टं न पार्वणम् ॥' इति स्मरणात् । तत्रैव निर्णयः-संन्यासिनां क्षयाहे
-
-
-
१ संकोचः स्यादित्युक्तत्वात् ग. २ सप्तदशपदस्य क.
For Private And Personal Use Only