________________
Shri Mahavir Jain Aradhana Kendra
७८
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
स्वाहा' इति यवावपनम् । विश्वेदेवा इदं वोर्घ्य, नान्दीमुखाः पितर इदं वोमिति यथालिङ्गमर्घ्यदानम् । पाणौ होमोमये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति । 'मधुवाता ऋतायत' इति तृचस्थाने 'उपामै गायत' इति पच मधुमतीः श्रावयेत् । 'अक्षन्नमीमदन्त' इति षष्ठीम् । भवान्तेषु भुक्ताशयान्गोमयेनोपलिप्य प्राचीनाग्रान्दर्भान्संस्तीर्य तेषु पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य
पिण्डौ दद्यादित्यादि । यद्यपि पितृम्यजेतेति सामान्येनोकं तथापि श्राद्धश्रयं क्रमश्च स्मृत्यन्तरादवगन्तव्यः । यथाह शातातपः - 'मातुः श्राद्धं तु पूर्वस्वात्पितॄणां तदनन्तरम् । ततो मातामहानां व वृद्धौ श्राद्धत्रयं स्मृतम् ॥' इति ॥ २५० ॥
एकोद्दिष्टमाह
Acharya Shri Kailassagarsuri Gyanmandir
एकोद्दिष्टं देवहीन मे कार्यैकपवित्रकम् । आवाहनानौकरणरहितं ह्यपसव्यवत् ।। २५१ ॥
एकोद्दिष्टं एक उद्दिष्टो यस्मिन् श्राद्धे तदेकोद्दिष्टमिति कर्मनामधेयम् । शेषं पूर्ववदाचरेदित्युपसंहारात् । पार्वणसकलधर्मप्राप्तौ विशेषोऽभिधीयते । देवहीनं विश्वेदेवरहितं एकार्घ्यपात्रमेकदर्भपवित्रकं च आवाहनेनानौकरणहोमेन च रहितम् । अपसव्यवत् प्राचीनावीतब्रह्मसूत्रवत् । अनेनानन्तरोक्ताभ्युदयिके यज्ञोपवीतित्वं सूचयति ॥ २५१ ॥
उपतिष्ठतामक्षय्यस्थाने वित्रविसर्जने ।
अभिरम्यतामिति वदेद्रूयुस्तेऽभिरताः स ह ॥ २५२ ॥
---
किंच । यदुक्तं- 'स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च' इति तत्राक्षययस्थाने उपतिष्ठतामिति वदेत् । विप्रविसर्जने कर्तव्ये 'वाजेवाजे' इति जपान्ते दर्भान्वारम्भेणाभिरम्यतामिति ब्रूयात् । ते चाभिरताः स्म इति ब्रूयुः । इ प्रसिद्धम् । शेषं पूर्ववदिति यावत् । एतच्च मध्याह्ने कर्तव्यम् । यथाह देवलः'पूर्वाह्णे दैविकं कर्म अपराह्णे तु पैतृकम् । एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमितकम् ॥' इति । भुञ्जीत पितृसेवितमित्यस्यैकोद्दिष्टविशेषे निषेधो दृश्यते'नवश्राद्धेषु यच्छिष्टं गृहे पर्युषितं च यत् । दंपत्योर्भुक्तशिष्टं च न भुञ्जीत कदाचन ॥' इति । नवश्राद्धं च दर्शितम् — 'प्रथमेऽह्नि तृतीयेऽह्नि पचमे सप्तमे तथा । नवमैकादशे चैव तन्नवश्राद्धमुच्यते ॥' इति ॥ २५२ ॥
सपिण्डीकरणमाह
१ दैवहीनं क. २ प्रसिञ्चयेत् ख.
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रेसेचयेत् ॥ २५३ ॥
For Private And Personal Use Only