________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम् १०]
मिताक्षरासहिता ।
७७
दित्याह-वाजे वाजेवत वाजिनो नः' इत्यमयर्चा पितृपूर्व प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण उत्तिष्ठन्तु पितर इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥
यसिंस्तु संञवाः पूर्वमर्घ्यपात्रे निवेशिताः।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ २४८॥ .. ___ यस्मिन्नर्घ्यपान्ने पूर्वमयंदानान्ते संम्रवा ब्राह्मणहस्तगलितार्योदकानि निवे. शिताः स्थापितास्तदर्घ्यपात्रं न्युनं तदुत्तानमूर्ध्वमुखं कृत्वा विप्रान्विसर्जयेत् । एतन्नाशीर्मत्रजपादूर्ध्वं वाजेवाजे इत्यतः प्राग्द्रष्टव्यम् । कृत्वा विसर्जयेदिति स्वाप्रत्ययश्रवणात् ॥ २४८ ॥
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनी ब्राह्मणैः सह ॥ २४९ ॥ . भनन्तरमासीमान्तं ब्राह्मणाननुव्रज्य तैरास्यतामित्यनुज्ञातस्तान्प्रदक्षिणीकृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः संह भुञ्जीतं । नियम एवायं न परिसंख्या। मांसे तु यथारचीति द्विजकाम्ययेत्यत्रोक्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनी रात्रि भोक्तृभिर्ब्राह्मणैः सह कर्ता ब्रह्मचारी भवेत् । तुशब्दात्पुनर्भोजनादिरहितोऽपि भवेत् । 'दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौपपरामानि श्राद्धकृत्सप्त वर्जयेत् ॥ पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ . एवं पार्षणश्राद्धमुक्त्वेदानी वृद्धिश्राद्धमाह:--...
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पिढन् । __ यजेत दधिकर्कन्धमिश्रान्पिण्डान्यवैः क्रियाः ॥२५० ॥ वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तेन प्रकारेण पितॄन्यनेत् पूजयेत् । तत्र विशेषमाह-प्रदक्षिणावृत्क इति । प्रदक्षिणा मावृत् अनुष्ठानपद्धतिर्यस्यासौ प्रदक्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । नान्दीमुखानिति पितॄणां विशेषणम् । अतश्चावाहनादौ नान्दीमुखान्पितॄनावाहयिष्ये नान्दीमुखाम्पितामहानित्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह-दधिकर्कन्धूमिश्रान् । कर्कन्धूबंदरीफलम् । दना बदरीफलैश्च मिश्रापिण्डान्दत्त्वा यजेतेति संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः कर्तव्याः । अत्रच ब्राह्मणसंख्या दर्शातैव 'युग्मान्दैवे यथाशक्ति' इत्यत्र । प्रदक्षिणावृत्कत्वादिपरिगणनमन्येषामपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम्। यथाहाश्वलायन:-'अथाभ्युदयिके युग्मा प्रा. ह्मणा अमूला दर्भाः प्रामुखो यज्ञोपवीती' स्यात्प्रदक्षिणमुपचारो यवैस्तिलार्थो गन्धादिदानं द्विर्द्विः ऋजुदर्भानासने दद्यात् । यवोसि सोमदेवत्यो गोसवे दे. वनिर्मितः । प्रनवद्भिः प्रत्तः पुष्ट्या नान्दीमुखापितॄनिमाल्लोकान्प्रीणयाहि नः
१ यस्मिंस्ते संस्रवाः पूर्वं ख. २ पितृपात्रे क. ३ दानानन्तरं ते संत्रवा ग.
For Private And Personal Use Only