________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
। याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
अक्षय्योदकदानम्
मातामहानामप्येवं दद्यादाचमनं ततः।।
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ २४३ ॥ मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कमैवमेव कर्तव्यम् । अनन्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं ततः कुर्यात् स्वस्ति ब्रूतेति ब्राह्मणान्स्वस्ति वाचयेत् । तैश्च स्वस्तीत्युक्ते अक्षय्यमस्त्विति ब्रूतेति ब्राह्मणहस्ते. पूदकदानं कुर्यात् । तैश्चाक्षय्यमस्त्विति वक्तव्यम् ॥ २४३ ॥ स्वधावाचनम्
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ २४४ ॥ अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा स्वधा वाचयिष्य इत्युक्त्वा तैाह्मणैर्वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यतामिति स्वधाकारमुदाहरेत् ॥ २४४ ॥
ब्रूयुरस्तु वधेत्युक्ते भूमौ सिश्चेत्ततो जलम् ।
विश्वेदेवाश्च श्रीयन्तां विप्रैश्वोक्त इदं जपेत् ।। २४५॥ . ते च ब्राह्मणा अस्तु स्वधेति ब्रूयुः । तैरेवमुक्ते अनन्तरं कमण्डलुना उदकं भूमौ सिञ्चेत् । ततो विश्वेदेवाः प्रीयन्तामिति श्रूयात् । ब्राह्मणैश्च प्रीयन्तां वि. श्वेदेवा इत्युक्त इदमनन्तरोच्यमानं जपेत् ॥ २४५॥
. ब्राह्मणप्रार्थना
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मागमद्भहुदेयं च नोऽस्त्विति ॥ २४६ ॥ दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च व. धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्परया । श्रद्धा च पित्र्ये कर्मण्यास्था नोऽस्माकं मागमत् मा गच्छतु । 'न माङ्योगे' इत्यडभावः । देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥
इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजेवाज इति प्रीतः पितृपूर्व विसर्जनम् ॥ २४७ ॥ एवं पूर्वोक्तं प्रार्थनामनं जप्त्वा, उक्त्वा च प्रिया वाचः धन्या वयं भवञ्चरणयुगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनक्लेशमविगणय्य भवद्भिरनुगृहीता वयमित्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्व नमस्कृत्य विसर्जयेत् । कथं विसर्जये१ कमैवं कर्तव्यं ग. २ रेव नः ग. ३ विसर्जयेत् ख.
For Private And Personal Use Only