________________
Shri Mahavir Jain Aradhana Kendra
.
www. kobatirth.org
श्रद्धप्रकरणम् १०]
मिताक्षरासहिता ।
Ge
धुवाता इति तृचं मध्वित्येतत्रिकं तथा ॥' इति पारस्करादिवचनात् । भुञ्जीरस्तेऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता मौनिनो भुञ्जीरन् ॥ २३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः । आतृप्तेस्तु पवित्राणि जत्वा पूर्वजपं तथा ॥ २४० ॥
भनं भक्ष्यभोज्यलेचोष्यपेयात्मकं पञ्चविधं इष्टं यद्राह्मणाय प्रेताय कर्त्रे वा रोचते । हविष्यं श्राद्धहविर्योग्यं ब्रीहिशालियवगोधूममुद्गमाषमुन्यनकालशाकमहाशल्कैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकर्पूर सैन्धवसांभरपनसनालिकेर कदलीबदरगव्यपयोदधिघृतपाय समधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । हविष्य - मित्यनेनैवायोग्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्रवमसूरचणककुलित्थपुलाकनिष्पावराजमाषकूष्माण्ड वार्ताकबृहतीयोपोदकी वंशाङ्कुरपिप्पलीवचाशतपुष्पोषेधविडखचणमाहिषचामरक्षीरदधिघृतपायसादीनां निवृतिः । अक्रोधनः क्रोधहेतुसंभवेऽपि । अस्वरोऽव्यग्रः । भ्रातृप्तेर्दद्यादिति संबन्धः । तुशब्दाद्यथा किंचिदुच्छिष्यते तथा दद्यात् । उच्छेषणस्य दासवर्ग भागधेयत्वात् । 'उच्छेषणं भूमिगतमजिझस्याशस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥' इति ( ३।२४६) मनुस्मरणात् । तथा आतृप्तेः पवित्राणि पुरुषसूक्तपावमानी प्रभृतीनि जहवा तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सव्याहृतिका मित्युक्तं जपेत् ॥ २४० ॥
अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च । तदनं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥
पिण्डप्रदानम् -
२४१ ॥
अनन्तरं सर्वर्मेनमादाय तृप्ताः स्थेति तान्पृष्ट्वा तृप्ताः स्म इति तैरुक्तः शेषमप्यस्ति किं क्रियतामिति पृष्ट्वा इष्टैः सहोपभुज्यतामित्यभ्युपगम्य तदनं पितृस्थानब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणा प्रदर्भान्तरितायां भूमौ' तिलोदकप्रक्षेपपूर्वकं - 'ये अग्निदग्धा' इत्यनयच निक्षिप्य पुनस्तिलोदकं निक्षिपेत् । सदनन्तरं ब्राह्मणहस्तेषु गण्डूषार्थ सकृत्सकृदपो दद्यात् ॥ २४१ ॥
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ २४२ ॥
पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह सर्वमन्नमुपादायाभिसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थं कृतमन्नं सर्वमुपादाय सतिलं तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ॥ २४२ ॥
१ वृन्ताकबृहती क. २ पुष्पोषधिविट - क. पुष्पोषर बिड - ख. ३ प्रकिरेत् क. ४ सार्ववर्णिकमश्न-क. ग. ५ सार्ववर्णिकमन्नमुपादायक.
For Private And Personal Use Only