________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। . [आचाराध्यायः
भावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यास्यां पिण्डपितृयज्ञानन्तरं यद्विहितं तस्पार्वणम् । स्वर्गादिकामनायां कृत्तिकादिनक्षत्रेषु यद्विहितं तत्काम्यम् । भभ्युदवे पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च यद्विहितं तदाभ्युदयम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्टशब्देन सपिण्डीकरणं लक्षयति, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे तदभावात् । अथवा गृह्यभाष्यकारमते साक्षादेकोद्दिष्टेऽपि पाणिहोमस्य सद्भावात्सोक्षादेकोहिष्टमेव । एतेषामष्टानामाग्रेषु चतुषु साग्निकस्यानो होमः । उत्तरेषु चतुषु पिण्यब्राह्मणहस्ते । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं नित्यमिति तस्यापि पाणावेव होमः-'न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥' इति वचनात् । एवं काम्याभ्युदयिकाष्टकैकोद्दिष्टेषु पाणावेव होमः-'अन्यभावे तु विप्रस्य पाणावेवोपपादयेत्' इति मनुमरणात् । पाणिदत्तस्य पृथग्यासप्रतिषेधै उच्यते । यथाहुाकारा:-'भनं पाणितले दत्तं पृथगनन्त्यबुद्धयः। पितरस्तेन तृप्यन्ति. शेषावं न लभन्ति ते ॥ यच्च पाणितले दचं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते' इति ॥ २३६ ॥ २३७ ॥ अन्ननिवेदनम्
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमत्रणम् । कृदंविष्णुरित्यने द्विजाङ्गुष्ठं निवेशयेत् ।। २३८ ॥ अनमोदनसूपपायसघृतादिकं भाजनेषु देखा पृथिवीते पानमित्यादिना म. श्रेण पात्रामिमन्त्रणं कृत्वा 'इदं विष्णुर्विचक्रमे' इत्यनयर्चा अने द्विजाङ्गुष्ठं निवेशयेत् । तत्रच वैश्वदेवे यज्ञोपवीती विष्णो हव्यं रक्षेति । पित्र्ये प्राचीनावीती विष्णो कव्यं रक्षेति । -'विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात्' इति मनुस्मरणात् ॥ २३८ ॥
सव्याहृतिकां गायत्री मधुवाता इति ज्यूचम् ।
जस्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ २३९ ॥ अनन्तरं विश्वेभ्योदेवेभ्य इदमझ परिविष्टं परिवेक्ष्यमाणं चातृसेरिति यवोदकेन दैवे निवेद्य, तथा पित्रे अमुकगोत्रायामुकशर्मणे इदमनं परिविष्टं परिवेक्ष्यमाणं चातृप्तेरिति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपितामहाय च निवेद्यानन्तरमापोशनं दत्त्वा पूर्वोक्तामिाहृतिमिः सहितां गायत्री 'मधुवाता' इति तृचं मधुमधुमध्विति त्रिवारं जहवा यथासुखं जुषध्वमिति ब्रूयात् ।-'संकल्प्य पितृदेवेभ्यः सावित्री मधुमजपः । श्राद्धं निवेद्यापोशानं जुषश्रेषोऽथ भोजनम् ॥' तथा--'गायत्री त्रिः सकद्वापि जपेयाहृतिपूर्विकाम् । म
१ लक्ष्यते ख. २ सद्भावादेको क. ३ प्रतिषेधश्च दृश्यते ग. ४ पूर्वमन्वन्त्यबु. ग. ५ कृत्वा ग.
--
For Private And Personal Use Only