________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धप्रकरणम्-१०] मिताक्षरासहिता।। 'तिलोसि सोमदैवत्य' इत्यादिमन्त्रेण तिलान् गन्धपुष्पाणि च क्षित्वा स्वधायाः इति ब्राह्मणानां पुरतोऽयपात्राणि स्थापयित्वा 'यादिन्या' इति मन्त्रान्ते पितरिद तेऽस्य पितामहेदं तेऽध्य प्रपितामहेदं तेऽय॑मिति ब्राह्मणानां हस्तेष्वयं दद्यात् । एकैकमुभयन्त्र वेत्यस्मिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमयं दत्त्वा तेषामध्याणां संत्रवान्ब्राह्मणहस्तगलिता|दकानि पितॄपाने गृहीत्वा दक्षिणायं कुशस्तम्ब भूमौ निधाय तस्योपरि 'पितृभ्यः स्थानमसि' इत्यनेन मन्त्रेण तत्पात्रं न्युनमधोमुखं कुर्यात् । तस्योपरि अर्घ्यपात्रवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि पितरयं ते गन्धः पितरिदं ते पुष्पमित्यादिना प्रयोगेण दद्यात् ॥ २३४ ॥ २३५ ॥ - अग्नौकरणमाह द्वाभ्याम्
अनौकरिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुखाग्नौ पितृयज्ञवत् ॥ २३६ ॥ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ २३७ ॥ अनन्तरमग्नौकरिष्यन्घृतप्लुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेदग्नौकरिष्ये इति । धृतग्रहणं सूपशाकादिनिवृत्त्यर्थम् । ततस्तैः कुरुष्वेत्यभ्यनुज्ञातः प्राचीनावीती शुद्धमन्नमुपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् ‘सोमायपितृमते स्वधानमः । अग्नये कव्यवाहनाय स्वधानमः' इति पिण्डपितृयज्ञकल्पेनानौ हुत्वा मेक्षणमनुप्रहृत्य. हुतशेष मृन्मयवर्ज यथालाभोपपत्रेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितोऽनन्यमनस्कः । अत्र यद्यप्यग्नावित्यविशेषेणोक्तं तथाप्याहिताग्नेः सर्वाधानपक्षे औपासनानेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्वणश्राद्धे विहृतदक्षिणाग्नेः संनिधानाक्षिणानौ होमः-'कर्म मातं विवाहानौ' इत्यस्यापवाददर्शनात् । यथाह मार्कण्डेयः'आहिताग्निस्तु जुहुयादक्षिणाग्नौ समाहितः । अनाहिताग्निस्त्वौपसथेऽन्यभावे द्विजेऽप्सु वा ॥' इति । अर्धाधानपक्षे त्वौपासनाग्निसद्भावादाहिताग्नेरनाहितानेरिवौपासनाग्नावेवाग्नौकरणहोमः । एवमन्वष्टकादिषु विष्वपि पिण्डपितृयज्ञकल्पातिदेशात् । काम्यादिषु चतुर्यु ब्राह्मणपाणावेव होमः। यथाहुगुह्यकाराः'भान्वष्टक्यं च पूर्वेधुर्मासिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुझ्येषु साग्नीनां वह्नौ होमो विधीयते । पिठ्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ॥' अस्यार्थ:-'हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीध्वष्टकाः' इत्यष्टका विहिताः । तत्र नवम्यां यत्क्रियते तदन्वष्टक्यम् । सप्तम्यां क्रियमाणं पूर्वेयुः । मासिमासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यांचित्ति
१.पात्रे प्रथमे गृहीत्वा ग. २ वीतीध्ममुप-क. वीत्यग्निमुप-ख. ३ विहित ख. ४ स्त्वौ. पासनेऽश्यभावे ग. ५ नेरप्यौपासना ख. ग. ६ कल्पेनेतिनिदेशात् क.
For Private And Personal Use Only