________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्राद्धप्रकरणम् १०]
मिताक्षरासहिता ।
अयुग्मापिभ्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेप्ययुग्मप्रसङ्गे इदमारभ्यतेद्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा । मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ॥ २२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वौ दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मानित्य विशेषप्रसङ्गे विशेष उच्यते - त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय उदच्खा उपवेश्याः । पक्षान्तरमाह - एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमेकमुपवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमन्त्रणादि । द्वौ दैवे प्राक् श्रयः पश्ये उदगेकैकमेव वेत्वेव मतं पितृश्राद्धवत्कर्तव्यम् । पितृश्राद्धं मातामह श्राद्धे च वैश्वदेविकं पृथक् तत्रेण वा कर्तव्यम् । तत्रशब्दः समुदायवाचकः । यदा तु द्वावेव ब्राह्मणौ लब्धौ तदा वैश्वदेवे पात्रं प्रकरूप्य उभयत्रैकैकं ब्राह्मणं नियुज्यात् । यथाह वसिष्ठः - 'यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अनं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदनं तदभौ तु दद्याद्वा ब्रह्मचारिणे ॥' इति ॥ २२८ ॥
पाणिप्रक्षालनं दत्त्वा विष्टरार्थ कुशानपि । आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ।। २२९ ॥
तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थ कुशांश्च युग्मान् द्विगुपितानासने दक्षिणतो दत्वा विश्वान्देवानावाहयिष्ये इति ब्राह्मणान् पृष्ट्वा तैरावाहयेत्यनुज्ञातो 'विश्वेदेवास आगत' इत्यनयच 'आगच्छन्तु महाभागाः ' इत्यनेन च स्मार्तेन मन्त्रेण तानावाहयेत् । एतच यज्ञोपवीतिना प्रदक्षिणं च कार्यम् - 'अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्' इति पित्र्ये विशेषस्मरणात् ॥
वैरन्ववकीर्याथ भाजने सपवित्रके ।
शंनोदेव्या पयः क्षिष्वा यवोसीति यवांस्तथा ॥ २३० ॥ या दिव्या इति मन्त्रेण हस्तेष्वर्ध्य विनिक्षिपेत् ।
१ भीतिना सव्येन च ख.
ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते 'शं नो देवीरभिष्टय' इत्यनयचपः शिवा 'यवोसि धान्यराजो वा' इत्यादिना मन्त्रेण यवान् ततो गन्धपुष्पाणि च क्षित्वाऽनन्तरं अर्घ्यपात्र पवित्रान्तर्हितेषु ब्राह्मणहस्तेषु 'या दिव्या आपः पयसा' इत्यादिना मन्त्रेण विश्वेदेवा इदं वोऽर्घ्यं इत्यर्थ्योदकं विनिक्षिपेत् ॥ २३० ॥ दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ २३९ ॥ तथाच्छादनदानं च करशौचार्थमम्बु च ।
अथ करशौचार्थमुदकं दत्वा यथाक्रमं गन्धपुष्पभूपदीपदानं कुर्यात् तथा
२ विश्वेदेवार्थ - ख.
For Private And Personal Use Only