________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૬૮
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमांसादिकम् । ब्राह्मणसंपत्तिर्वक्ष्यमाणा । विषुवडूयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशेः राश्यन्तरगमनम् । अयनविषुवतो: संक्रान्तित्वे सिद्धेऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया - 'यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । येस्यां तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता ॥' इति परिभाषिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरुपरागः । यदा च कर्तुः श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाचुगादिप्रभृतयः । एते श्राद्धकालाः । यद्यपि – 'चन्द्रसूर्यग्रहे नाद्यात्' इति ग्रहणे भोजननिषेधस्तथापि भोक्तुर्दोषो दातुरभ्युदयः ॥ २१७ ॥ २१८ ॥
1
अहरहः श्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिमाहअय्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुत्रिसुपर्णिकः ।। २१९ ॥
सर्वेषु वेदेषु ऋग्वेदादिषु अन्यमनस्कतयाप्यजस्त्रास्खलिताध्ययनक्षमा अध्याः । श्रोन्नियः श्रुताध्ययनसंपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्ति असौ ब्रह्मवित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोरर्थं वेत्तीति वेदार्थचित् । ज्येष्ठसाम सामविशेषस्तदध्ययनाङ्गवतं च तद्रताचरणेन यस्तदधीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशस्तद्रतं च तद्रताचरणेन तदधीते इति त्रिमधुः । त्रिसुपर्ण ऋग्यजुषोरेकदेशस्तद्रतं च तद्रताचरणेन यस्तदधीते स त्रिसुपर्णिकः । ते ब्राह्मणाः श्राद्धसंपद इति र्वेक्ष्यमाणेन संबन्धः ॥ २१९ ॥ स्वस्रीयऋत्विग्जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः ॥ २२० ॥
स्वस्त्रीय भागिनेयः । ऋत्विगुक्तलक्षणः । जामाता दुहितुर्भर्ता । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्व्रतं च तद्रताचरणेन यस्तदध्यायी स त्रिणाचिकेतः । अप्रसिद्धम् । एते च पूर्वोक्ताम्य श्रोत्रियाद्यभावे वेदितव्याः – 'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥' इत्यभिधाय ( ३।१४७ ) मनुना स्वस्त्रीयादीनामभिहितत्वात् ॥ २२० ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चानिर्ब्रह्मचारिणः ।
पितृमातृपराचैव ब्राह्मणाः श्राद्धसंपदः ।। २२९ ॥
कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपो तिष्ठास्तपःशीलाः । सभ्यावसथ्यौ त्रेताश् यस्य सन्ति स पञ्चाग्निः पञ्चाग्निविद्याध्यायी च । ब्रह्मचारी उपकुर्वाणको नैष्ठिकश्च । पितृमातृपरास्तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः । श्राद्धेष्वक्षय्यफलसंपत्तिहेतवः ॥ २२१ ॥
१ कृष्णसार मांसादि ख. २ याम्या तिथिः ख. ग. ३ तदध्यायी क. ग. ४ वक्ष्यमाणक्रियासंबन्धः ख. ग. ५ श्रादसंपदे क. ग.
For Private And Personal Use Only