________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्राद्धप्रकरणम् १० ]
मिताक्षरासहिता !
६७
यस्मादयाचिताहृतमेतत्कुशादि दुष्कृतकारिणोऽपि संबन्धि प्रानं किमुत यथोक्तकारिणः । तस्मान प्रत्याख्येयम् । अन्यत्र कुलटाषण्डपतितेभ्यः शत्रोश्च । कुलाकुलमटतीति कुकटाः स्वैरिण्यादिकाः । षण्ठस्तृतीयाप्रकृतिः ॥ २१५ ॥
प्रतिग्रहनिवृत्तेरपवादान्तरमाह
देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ २१६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थमनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्जे सर्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापु
श्रादयः ॥ २१६ ॥
इति दानप्रकरणम् -4
अथ श्राद्धप्रकरणम् ।
इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः । तच्च द्विविधं पार्वणमेकोद्दिष्टमिति । तत्र त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च त्रिविधं नित्यं नैमित्तिकं काभ्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदितमहरहरमावस्याष्टकादिषु । अनियत निमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्रसम्मादिषु । फलकामनोपाधः विहितें काम्यं यथा स्वर्गादिकामनाथां कृत्तिका - दिनक्षत्रेषु तिथिषु च । पुनश्क्ष पत्रविधं - 'अहरहः श्राद्धं पार्वणं वृद्धिश्राद्धमेकोद्दिष्टं सपिण्डीकरणं चे 'ति । तत्राहरहः श्राद्धं - 'अन्नं पितृमनुष्येभ्यः' इत्यादिनोक्तम् । तथाच मनुः - 'दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पि - तृभ्यः प्रीतिमक्षयाम् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह
अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्य संक्रमः ॥ २१७ ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिचैव श्राद्धकालाः प्रकीर्तिताः ।। २१८ ॥
,
यत्र दिने चन्द्रमा न दृश्यते सा अमावास्या तस्यामहर्द्वयव्यापिन्यामपराह्न - व्यापिनी ग्राह्या । — 'अपराह्नः पितॄणाम्' इति वचनात् । अपराह्नश्च पञ्चधाविभक्ते दिने चतुर्थो भागत्रिमुहूर्तः । अष्टकाश्चतस्रः 'हेमन्त शिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः' इत्याश्वलायनोक्ताः । वृद्धिः पुत्रजन्मादिः । कृष्णपक्षोऽपरपक्षः । ·
१ मनापत्करणात् क. या० ९
२ चोदितं क. ३ विषुवः क.
For Private And Personal Use Only