________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१३७६ (A)
कप्पइ निग्गंथाण वा निग्गंथीण वा पाडिहारियं वा, सागारसंतियं वा सेज्जासंथारगं दोच्चंपि ओग्गहं अणुन्नवेत्ता बहिया नीहरित्तए ॥ ७॥ 'नो कप्पइ निग्गंथाण वा निग्गंथीण वा' इत्यादि, अस्य सूत्रस्य सम्बन्धमाहसंथारएसु पगए, अंतरा छत्तदंडकत्तिल्ले । जंगमथेरे जयणा, अणुकंपऽरिहे समक्खाया ॥ ३४८९॥ दोच्चं च अणुण्णवणा, भणिया इमिगा वि दोच्चऽणुनवणा । निय उग्गहम्मि पढम, बिइयं तु परोग्गहे सुत्तं ॥ ३४९०॥
संस्तारकेषु पूर्वसूत्रेष्वधिकृतेषु अन्तरा छत्र-दण्ड-कृत्तिवति जङ्गम-स्थविरे | समस्तस्यापि गच्छस्याऽनुकम्पार्हे यतना अनन्तरसूत्रेण समाख्याता। सम्प्रति पुनः संस्तारकोऽनेन सूत्रेण भण्यते, एष सूत्रसम्बन्धः। अथवा अन्यथा सूत्रसम्बन्धः, तमेवाहदोच्चं चेत्यादि, द्वितीयावग्रहानुज्ञापना जङ्गमस्थविरस्यानन्तरसूत्रेण भणिता, इयमपि अनेनापि स्त्रेणाभिधीयमाना द्वितीयावग्रहानज्ञापना, ततो द्वितीयावग्रहानुज्ञापनाप्रस्तावादिदं सूत्रं
सूत्र ७
गाथा ३४८९-३४९४
शय्यासंस्तारकग्रहणे पुनः अनुज्ञापना
१३७६ (A)
For Private and Personal Use Only