SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देश : १३७५ (B) ܀܀܀܀܀܀ www.kobatirth.org तैरेव गृहस्थैर्दापयति मात्रकात् पानीयमपवर्त्तापयति अपवर्त्ताप्य द्वाभ्यां हस्ताभ्यामञ्जलिं कृत्वा पिबति । अथ नेच्छति गृहस्थोऽपवर्त्तयितुं ततो वामहस्तेन स्वयमपवर्त्य एकेन हस्तेनाञ्जलिं कृत्वा पिबति । तथा यदि क्षुल्लगे चड्डगे न सर्वं भक्तं माति तदा यः पानीयपानविषये विधिरुक्तः स एवात्रापि द्रष्टव्यः । तथा चाह - एवमेव अनेनैव प्रकारेण डहरे क्षुल्लके कच्चके द्रष्टव्यम् || ३४८७ ॥ अप्पडिबज्झतगमो, इयरे वि गवेसए पयत्तेणं । एमेव अवुड्स्स वि, नवरं गहिएण अडणं तु ॥ ३४८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवं यतनां कुर्वतो व्रजिकादिष्वप्रतिबध्यमानस्य प्रतिबन्धमकुर्वतो गमो गमनं गच्छे भवति । इतरेऽपि च गच्छसाधवस्तं स्थविरं प्रयत्नेन गवेषयन्ति । गाथायामेकवचनं प्राकृतत्वात्। योऽप्यवृद्धः कारणतः कथमप्येकाकी भवेत्तस्याप्येवमेव अनेनैव प्रकारेण द्रष्टव्या, नवरं भिक्षार्थमटनं गृहीतेनोपकरणेन तस्य द्रष्टव्यम् ॥ ३४८८ ॥ सूत्रम् - नो कप्पइ निग्गंथाण वा निग्गंथीण वा पाडिहारियं वा, सागरियसंतियं वा सेज्जासंथारगं दोच्चं पि ओग्गहं अणणुन्नवेत्ता बहिया नीहरित्तए ॥ ६ ॥ For Private and Personal Use Only सूत्र ६ गाथा | ३४८२-३४८८ विधि: | १३७५ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy