________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम
उद्देशकः १३७५ (A)
अथ पुनस्तत् उपकरणमक्षतं तिष्ठति तदा द्वितीयमवग्रहमनुज्ञापयति यथा-'इदं समस्तमप्युपकरणं युष्मदीयं येनेदं युष्माभी रक्षितं तस्मान्मां गृह्णन्तमनुजानीतेति' एतावता 'कप्पति ग्रहं सन्नियट्टचाराणां दोच्चं पि उग्गहं अणुण्णवित्तेति' व्याख्यातम् ॥ ३४८५ ॥
घेत्तूवहिं सुन्नघरम्मि भुंजे, खिन्नो व तत्थेव उ छन्नदेसे। छन्नासति भुंजइ कच्चगे तो, सव्वो वि उं भाणे करेत्तु कप्पं ॥ ३४८६॥ *
गृहीत्वा उपधिं शून्यगृहे गत्वा भुते। अथ मार्गपरिश्रमेण भिक्षाटनेन च खिन्नः परिश्रान्तस्तर्हि तत्रैव छन्ने आवृते प्रदेशे भुङ्क्ते, अथ छन्नप्रदेशो नास्ति तर्हि कच्चगे चंडगे सर्वं भाजनादपवृत्त्य भाजनस्य च कल्पं कृत्वा भुङ्क्ते ॥ ३४८६ ॥
सूत्र ६
गाथा मज्झे दवं पिबंतो, भुत्ते वा तेहिं चेव दावेंति ।
३४८२-३४८८ निच्छे वामेयत्तण, एवमेव य कच्चए डहरे ॥ ३४८७॥
विधिः मध्ये भोजनमध्यभागे किञ्चिद्भुक्ते इत्यर्थः । द्रवं पिबन् पातुकाम भुक्ते वा परिपूर्णे
१३७५ (A) १. वि तुब्भाण- ला.॥ २. चट्टगे - सं. ।।
उपधिहते
For Private and Personal Use Only