________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
।
व्यवहारसूत्रम्
अष्टम उद्देशकः १३७४ (B)
उपधिप्रतिबन्धेन स स्थविरस्तत्र एवमुक्तप्रकारेण तिष्ठति तावत् यावदाचार्यपादमूलात् सङ्घाटक एको वा साधुः समागच्छति। अथ सोऽपि प्राप्तस्तर्हि यत् तैः कर्त्तव्यं तदुपदर्शयति ॥३४८३॥
ते वि य मग्गंति ततो, अदेंते साहेति भोइयाईणं । एवं तु उत्तरुत्तर, जा राया अहव जा दिन्नं ॥ ३४८४ ॥
तेऽपि आचार्यपादमूलादागताः साधवस्तान् ध्रुवकर्मिकादीन् मार्गयन्ति याचन्ते, ततो यदि न ददति तर्हि तान् अददतो भोजिकादीनां नगरप्रधानपुरुषादीनां साधयन्ति कथयन्ति । अथ तत्रापि न किमप्यनुशासनं तर्हि ततोऽपि बृहतां बृहत्तराणां कथनीयम् , एवमुत्तरोत्तरस्य कथनं तावत् यावत् राजा, अथवा यावद्दत्तं भवति तावत् कथनीयम् ॥ ३४८४ ॥
अह पुण अक्खुय चितु, ताहे दोच्चोग्गहं अणुण्णवए ।
तुब्भच्चयं इमं ति य, जेणं भे रक्खियं तुमए ॥ ३४८५॥ १ इणमो - P ला. पाठान्तरम्. ॥
सूत्र ६
गाथा ३४८२-३४८८ उपधिहते विधि:
४१३७४ (B)
For Private and Personal Use Only