SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३७२ (B) यदि समनोज्ञाः सन्ति तर्हि तेषूपकरणं स्थापयितव्यं, तेषामसति अभावे अमनोज्ञानामपि असाम्भोगिकानामप्युपाश्रये स्थापयेत्। यदि वा सर्वेणाप्युपधिना गृहीतेन हिण्डते यदि शक्तिरस्ति, अशक्तौ पार्श्वस्थादिष्वपि स्थापयति। यदि वा यथाभद्रकेषु गृहेषु स्थापयेत्, | देसकसिणे वा घेत्तुमिति समस्तस्योपधेर्देशभूतानि यानि कृत्स्नानि परिपूर्णानि कल्पादीनि तानि गृहीत्वा भिक्षामटति, अशक्तौ तान्यपि मुक्त्वा परिभ्रमति, तत्र सति लाभे तेषु गृहेषु भिक्षामटति येष्वटन उपकरणं पश्यति ॥ ३४७५ ॥ असतीए अविरहियम्मि, णंतिक्कादीण अंतिए ठवए । देजह ओहाणं ति य, जाव उ भिक्खं परिभमामि ॥ ३४७६॥ गाथा ३४७५-३४८१ असति अविद्यमाने लाभे अविरहिते प्रदेशे नैत्यकादीनां नैत्यिको ध्रुवकर्मिको एकाकिलोहकारादिः, आदिशब्दात् मणिकारशङ्खकारादिपरिग्रहः, तेषामन्तिके स्थापयेत्। ब्रूते च वृद्धस्य 'दद्यादेतस्योपकरणस्याऽवधानं यावदहं भिक्षां परिभ्रमामि' ॥ ३४७६ ।। उपकरणठवेति गणयंतो वा, समक्खं तेसि बंधेउं । | स्थापनविधिः आगतो रक्खिया भोत्ति, तेण तुब्भच्चिया इमे ॥ ३४७७॥ ४१३७२ (B) १. णंतक्कादीण सं. ।। For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy