________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १३७२ (A)
+
पुनः स्थापयेदेषु वक्ष्यमाणेषु स्थानेषु, गाथायां तृतीया सप्तम्यर्थे, ततः प्रायश्चित्तसम्भवः। ४ तत्र यदि शून्ये स्थापयति चतुर्लघु, अग्निकर्मिकायामपि शालायां स्थापने चतुर्लघु, अग्निना
यदि कथमप्युपकरणस्य दाहस्तदा तन्निष्पन्नमपि प्रायश्चित्तं, जुगुप्सिते जुगुप्सितगृहेषु । स्थापयतश्चतुर्लघुः। तस्मादेतानि स्थानानि वर्जयित्वा वक्ष्यमाणेषु स्थानेषु स्थापयेद्, यत्र स्थापयति ते अनुज्ञापयितव्या अननुज्ञापने मासलघु, दीर्घा भिक्षाचर्यां करोति मासलघु, बहु यदि भुले तदा प्रायश्चित्तं चत्वारो लघवः भवन्ति, खद्धाइयणे इति खद्धस्य प्रचुरस्य अदने भक्षणे सतीत्यर्थः । तथा अप्राप्तां संखडिं प्रतीक्षमाणस्य प्रायश्चित्तं चत्वारो गुरुकाः॥ |
गाथा ३४७३ ॥ ॥ ३४७४॥
३४७५-३४८१
एकाकिसम्प्रति येषु स्थापयेत् तानि दर्शयति
वृद्धस्य
उपकरणअसतीएऽमणुन्नाणं, सव्वोवहिणा व भद्दएसुं वा ।
स्थापनविधिः देसकसिणे व घेत्तुं, हिडंइ सइ लंभे आलोए ॥ ३४७५ ॥
१३७२ (A) १. स्थापयेद्येषु-सं. ।।
For Private and Personal Use Only