________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३७१ (B)
www.kobatirth.org
वा दह्यन्ते, दुष्टेन वा श्वापदेन केनापि गृह्यन्ते, ततो गवेषयितुं न शक्नुवन्ति तर्हि स्थविरेणावश्यमुक्तप्रकारेण मार्गणा कर्त्तव्या ॥ ३४७१ ॥
अह पुण न संथरेज्जा, तो गहिएणेव हिंडते भिक्खं ।
जइ न तरेज्जाहि ततो, ठवेज्ज ताहे असुन्नम्मि ॥ ३४७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि चतुर्थेन षष्टेनाष्टमेन वा गवेषणं कर्तुं न संस्तरेत् ततस्तदा तत् उपकरणमशून्ये प्रदेशे स्थापयेत्, तत्रापि यानि वर्जनीयानि स्थानानि तानि प्रदर्शयति स्थापयेत् ॥ ३४७२ ॥
अह पुण ठविज्जिमेहिं तु सुन्नग्गिकम्मकुच्छिएसुं वा । नाण्णवेज्ज दीहं, बहुभुंज परिच्छए पत्तं ॥ ३४७३॥
तिसु लहुग दोसु लहुगो, खद्धाइयणे चउलहू होंति । चउगुरुग संखडीए, अप्पत्तपडिच्छमाणस्स ॥ ३४७४ ॥
अत्राद्यगाथापदानां द्वितीयगाथोक्तप्रायश्चित्तैः सह यथासङ्ख्येन योजना, सा चैवम् - अथ
१. आत्रद्यपदगाथानां सं. ॥
For Private and Personal Use Only
गाथा
| ३४६७-३४७४ वृद्धस्य
* एकाकिभवनकारणानि
१३७१ (B)