SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६५ (A) तस्मात् प्रपतेत् तत्र भवत्यात्मविराधना, यस्मादेते दोषास्तस्मात् यथा कुचं शिथिलं भवेत् तथा न बध्नीयात् किन्तु गाढबन्धनबद्धं कुर्यात् ॥ ३४४८ ॥ ३४४९ ॥ तद्दिवसं पडिलेहा, ईसिं उक्खित्तु हे? उवरिं च । रयहरणेणं भंडं, अंके भूमीए वा काउं ॥ ३४५०॥ तदिवसं प्रतिदिवसं दिने दिने इत्यर्थः । भाण्डं संस्तारकादिलक्षणम् ईषत्क्षिप्य अङ्के |* उत्सङ्गे भूमौ वा कृत्वा अध उपरि च रजोहरणेन तस्य प्रत्युपेक्षा कर्त्तव्या ॥ ३४५० ॥ एवं तु दोन्नि वारा, पडिलेहा तस्स होइ कायव्वा । सव्वे बंधे मोत्तुं, पडिलेहा होइ पक्खस्स ॥ ३४५१ ॥ | संस्तारकस्य * एकाङ्गिकादिएवमुक्तेन प्रकारेण द्वौ वारौ प्रातरपराह्ने च तस्य संस्तारकस्य प्रत्युपेक्षा भवति कर्त्तव्या, प्रकारे विधि: पक्षस्य पक्षस्यान्ते पुनः सर्वान् बन्धान् मुक्त्वा छोटयित्वा प्रत्युपेक्षा भवति कर्त्तव्या ॥ ३४५१॥ |* ४१३६५ (A) गतमकुचद्वारमधुना प्रायोग्यद्वारमाह गाथा ३४४६-३४५३ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy