SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६१ (B) एस विही उ भणितो, जहियं संघाडएहि मग्गंति । संघाडेहऽलभंता, ताहे वंदेण मग्गंति ॥ ३४३६॥ यत्र सङ्घाटकैः प्रत्येकं संस्तारका मृग्यन्ते तत्र एष प्रत्येकं प्रत्येकमानीतानां संस्तारकानाम् आभवनानाभवनव्यवहारविषयो विधिरुक्तः, यत्र पुनरेकैकः सङ्गाटको न लभते तदा 'वृन्दसाध्यानि कार्याणि वृन्देन कर्त्तव्यानि' इति न्यायात् सङ्घाटकैरलभमाना वृन्देन समुदायेन मार्गयति ॥ ३४३६॥ तत्र विधिमतिदेशत आह गाथा वंदेणं तह चेव य, गहणण्णुवणाइतो विही एसो । ३४३१-३४३७ संस्तारके नवरं पुण नाणत्तं, अप्पिणणे होइ नायव्वं ॥ ३४३७॥ आभवद्वृन्देनापि मार्गणे तथैव तेनैव प्रकारेण ग्रहणे अनुज्ञापनायामादिशब्दादर्पणे च विधिरेष || व्यवहारः प्रागभिहितो द्रष्टव्यः, नवरं पुनरर्पणे भवति नानात्वं ज्ञातव्यं ॥ ३४३७ ।। १. अप्पिणणे-ला.। अप्पणणे-मु. ॥ अप्पणिणे-पुप्रे. ॥ ४१३६१ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy