SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६० (B) शेषाणि विपरिणामादीनि द्वाराणि बुद्ध्या यथा प्रागभिहितानि तथैव परिभाव्य विभाषेत प्रतिपादयेत् गतमूर्वीकृतद्वारमत ऊर्ध्वं प्रभुद्वारं वक्ष्यामि ॥ ३४३२॥ । प्रतिज्ञातमेव निर्वाहयतिप्रभुद्दारे वी एवं, नवरं पुण तत्थ होइ अहभावे । एगेण पुत्तो जाइतो, बिइएण पिया उ तस्सेव ॥ ३४३३॥ प्रभुद्वारेऽपि एवं पूर्वप्रकारेण श्रुत्वादीनि षड् द्वाराणि ज्ञेयानि, नवरं पुनस्तत्र प्रभुद्वारे यथाभावे यथाभावलक्षणे अवान्तरभेदे नानात्वं भवति, तदेवोपदर्शयति- एकेन सङ्घाटकेन यथाभावेन पुत्रो याचितः, एकेन तस्यैव पिता द्वाभ्यामपि दत्तः, स कस्याऽऽभवति?॥ ३४३३॥ तत आहजो पभुतरओ तेसिं अहवा दोहिं पि जस्स दिण्णं तु । अप/मि लहु आणा एगतरपदोसतो जं च ॥ ३४३४॥ गाथा ३४३१-३४३७ संस्तारके आभवद्व्यवहारः ४१३६० (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy