________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः १३६० (A)
.
सङ्घाटकयोः साधारणम्। अथ पृष्टे गृहस्थैराख्यातं गृहस्थेनोर्वीकृतस्तथा यथाभावेन याचितो लब्धश्चासौ सोऽप्यानीतः पूर्वसङ्घाटकस्याऽऽभवति । अपरे तु द्वयोरपि साधारणमाहुः ॥३४३० ॥
छन्ने उद्धोवकतो, संथारो जइवि सो अहभावा । तत्थ वि सामायारी, पुच्छिज्जइ इतरहा लहुतो ॥ ३४३१ ॥
यद्यपि च संस्तारको यथाभावात् यथाभावेन गृहस्थैः छन्ने प्रदेशे ऊोपकृतो ज्ञायते चैतत् तथापि तत्रेयं सामाचारी- गृहस्थोऽवश्यमुक्तप्रकारेण पृच्छयते, इतरथा पृच्छाकरणाऽभावे प्रायश्चित्तं लघुको मासः॥ ३४३१॥
गतं यथाभावद्वारं, विपरिणामन-धर्मकथा-व्यवच्छिन्नभावानि द्वाराणि पूर्ववत् भावनीयानि। तदेवाह
सेसाई तह चेव य, विप्परिणामाइयाई दाराई । बुद्धीए विभासेज्जा, एत्तो वोच्छं पभुद्दारं ॥ ३४३२ ॥
..
.
गाथा ३४३१-३४३७
संस्तारके आभवद्व्यवहारः
१३६० (A)
For Private and Personal Use Only