________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः
१३५८ (A)
विपरिणामे तह च्चिय, अन्नो गंतूण तत्थ नायगिहं । आसन्नयरो गेण्हइ, मित्तो अन्नो वि मं मोत्तुं ॥ ३४२५ ॥ अन्ने वि तस्स नियगा, देहिह अन्नं च तस्स मम दाउं । दुल्लभलाभमणाउंछियम्मि दाणं हवति सुद्धं ॥ ३४२६ ॥ सन्नायगिहे अन्नो, न गेण्हए तेण असमणुण्णातो । सति विभवे सत्तीए, व सोवि हु न वि तेण निव्विसति ॥ ३४२७ ॥ तेन साधुना- 'मया भदन्त ! ज्ञातगृहे संस्तारकं प्रतिज्ञप्तोऽस्ति ततस्तस्मिन्नेव दिने ||३४२५-३४३०
संस्तारसमानेष्यते' इत्यालोचितं श्रुत्वा अन्य आसन्नतरो मित्ररूपो वा ज्ञातगृहं गत्वा तत्र तथैव
कमार्गणे. संस्तारकस्वामिनं विपरिणामयति स वाऽन्यो विपरिणम्य गृह्णाति इदं वक्ष्यमाणमुक्त्वा। | आभवनतदेवाह-अन्ने वीत्यादि, अन्येऽपि च तस्य निजकाः संस्तारकं दास्यन्ति, यदि वा ममामुं | संस्तारकं दत्त्वा तस्य अन्यं संस्तारकं दद्याः । अथवा अस्मादृशे अज्ञातोञ्छके अज्ञातोञ्छवृत्ति- ४१३५८ (A)
जीविनि यत् दुर्लभलाभं दानं दीयते तद्भवति शुद्धमिहपरलोकाशंसावि-प्रमुक्तत्वात् । तथा |
गाथा
व्यवहारः
For Private and Personal Use Only