________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
+
सूत्रम्
अष्टम उद्देशकः १३५७ (B)
सुद्धदसमीठियाणं, बेती घेच्छामि तद्दिणं चेव । नायगिहे पडिणत्तो, मए उ संथारतो भंते !॥ ३४२४॥
यान्येव श्रुत्वादीनि षड् द्वाराणि लब्धद्वारेऽभिहितानि एतान्येव संज्ञातिकद्वारेऽपि द्रष्टव्यानि नवरं भावनायां यन्नानात्वं तदिदं वक्ष्यमाणं, तदेवाह-आयरिएणेत्यादि, आचार्येणाभिहितः आर्य! संस्तारकं गृहाण, एवमुक्तस्सन् स संज्ञातिकानां गृहमगमत् दृष्टः संस्तारको याचितो लब्धश्च । अथवा संज्ञातिकैरयाचितैरेव स उक्तो- गृहाण संस्तारकं, ततस्तेनोक्तं यस्मिन् दिवसे संस्तारके स्वप्तुमारप्स्यते तस्मिन् दिवसे नेष्यामः' आचार्यश्च शुद्धदशम्यां तत्र स्थितः, स . आगत्य शुद्धदशमीस्थितानां गुरुणामन्ते आलोचयति 'भदन्त! मया ज्ञातगृहे संस्तारकः
गाथा प्रतिज्ञप्तो निभालितस्तिष्ठति ततो यत्र दिने संस्तारके स्वप्स्यते तद्दिवसमेव तस्मिन्नेव दिने ३४२०-३४२४ ग्रहीष्यामः' एवमालोचितं श्रुत्वा अन्यो याचते लभते च, स आनीतः पूर्वसङ्घाटकस्या- संस्तार
कमार्गणे ऽऽभवति न येनानीतस्तस्य । गतं श्रुत्वा द्वारम्। अपरः सङ्घाटकोऽग्रेतनसङ्घाटकवृत्तान्तमनवज्ञाय
| आभवनादिः यथाभावेन गत्वा याचते लभते च, तेनाप्यानीतः पूर्वसङ्घाटस्याऽऽभवति न तस्य अपरे तु द्वयोरपि संङ्घाटकयोस्तं साधारणमाचक्षते ॥ ३४२३ ॥ ३४२४॥
१३५७ (B) यथाभावद्वारमपि गतम्। इदानीं साक्षात् विपरिणामद्वारमाह
For Private and Personal Use Only