________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् अष्टम
उद्देशकः १३५४ (A)
अथवा येन दृष्टस्तेन याचितः परं न लब्धो द्वितीयमपि वारं याचितो न लब्धस्तृतीयमपि वारं न लब्धः। तत एवं त्रीन वारान् याचितो न च तेन लब्धस्ततस्तस्योपरि यदि तस्य सङ्घाटकस्य भावो व्यवच्छिन्नो यदि वा न व्यवच्छिन्नस्तथापि योऽन्यो लभते तस्याऽऽभवति न पूर्वसङ्घाटस्य६ । तदेवं षड्भिीरैः समाप्तं प्रथमं दृष्टद्वारम् ॥३४१३ ॥ अधुनावभाषितद्वारमाह
एवं ताव दिढम्मी, ओभासते वि होंति छच्चेव । सोउं अहभावेण व, विप्परिणामे य धम्मकहा ॥ ३४१४ ॥ वोच्छिन्नम्मि व भावे, अन्नो वन्नस्स जस्स दिजाहि ।
गाथा एए खलु छब्भेया, उहासणे होंति नायव्वा ॥ ३४१५ ॥
३४१४-३४१९
संस्तारएवमुक्तेन प्रकारेण दृष्टे दृष्टद्वारे षट् भेदाः प्रकाशिताः, एवमवभाषितेऽपि षड्भेदा भवन्ति || कमार्गणे ज्ञातव्याः। तद्यथा-प्रथमं श्रुत्वेति द्वारं, द्वितीयं यथाभावेनेति द्वारं, तृतीयं विपरिणामद्वार, चतुर्थं धर्मकथाद्वारं, पञ्चमं व्यवच्छिन्नभावद्वारं, षष्ठमन्यो वाऽन्यस्येति द्वारम् तत्र एते खलु ४१३५४ (A) षड भेदा अवभाषणे भवन्ति बोद्धव्याः॥ ३४१४ ॥ ३४१५ ॥
आभवनादिः
For Private and Personal Use Only