SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३५२ (A) व्याख्यातमिदानीं 'यथाभावेनेति' व्याख्यानयतिबितिओ उ अन्नदिद्वं, अहभावेणं तु लद्धमाणेति । पुरिमस्सेव उ स खलू, केई साहारणं बेंति ॥ ३४०६॥ दारं २।। प्रथमसङ्घाटकेन संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्याऽयाचित्वैव वसतौ प्रत्यागते द्वितीयः | सङ्घाटकोऽशठभावोऽन्येन पूर्वं दृष्टं इत्यजानानो यथाभावेन तमन्यदृष्टं संस्तारकं स्वामिनमनुज्ञाप्य लब्ध्वा समानयति स कस्याभवति? इति चेद्, अत आह- स खलु नियमात् पूर्वस्य सङ्घाटकस्य येन पूर्वं दृष्टो न पाश्चात्यस्य येन समानीतः । केचिदुभयोरपि सङ्घाटयोराभवनमधिकृत्य साधारणं ब्रुवते २॥ ३४०६ ॥ गतं यथाभावेनेति द्वारमिदानीं 'तस्यैव वा वचनतः श्रुत्वेति' द्वारव्याख्यानार्थमाहतइतो उ गुरुसगासे, विगडिजंतं सुणेत्तु संथारं । अमुगत्थ मए दिट्ठो, हिंडंतो वऽन्नसीसंतं ॥ ३४०७ ॥ दारं ३। तृतीयः सङ्घाटकः प्रथमेन सङ्घाटकेन क्वापि संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्य वसतौ गाथा ३४०६-३४१३ संस्तारकमार्गणे आभवनव्यवहारः १३५२ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy