SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् . . अष्टम उद्देशकः १३५१ (A) दिट्ठादिएसु एत्थं, एक्कक्के होंतिमे उ छब्भेया । दट्ठण१ अहाभावेण२, वाचि सोउं व तस्सेव३ ॥ ३४०२ ॥ विप्पपरिणामणकहणा ४, वोच्छिन्ने चेव५ तिपडिसिद्धे य ६। एएसिं तु विसेसं, वोच्छामि अहाणुपुव्वीए ॥ ३४०३ ॥ अत्र एषु दृष्टादिकेषु द्वारेषु मध्ये एकैकस्मिन् द्वारे इमे वक्ष्यमाणाः षड् भेदा भवन्ति तद्यथा-दृष्ट्वेति द्वारं, यथाभावेनेति द्वारं, तस्य वा वचनतः श्रुत्वेति द्वारं, विपरिणामन- गाथा कथनद्वारं, व्यवच्छिन्नद्वारम् , त्रिप्रतिषिद्धद्वारं च। एतेषां तु द्वाराणां यथानुपूर्व्या क्रमेण | ३३९९-३४०५ संस्तारकस्य विशेषं वक्ष्यामि । यदपि च दृष्टादिषु द्वारनानात्वं तदपि यथावसरं वक्ष्यते ॥ ३४०२ ।। ३४०३ ॥ मार्गणे संथारं देहतं, असहीणपहुं तु पासेउं पढमो । अनुज्ञापने ग्रहणे च ते ताहे पडियरिऊणं, ओभासिय लद्भुमाणेइ ॥ ३४०४ ॥ विधिः संस्तारकं फलकरूपं पट्टरूपं वा देहान्तं देहप्रमाणं, अस्वाधीनप्रभु 'न विद्यते ४१३५१ (A) स्वाधीनस्तत्कालप्रत्यासन्नः प्रभुर्यस्य स तथा तम् अस्वाधीनप्रभुं दृष्ट्वा कमपि पृच्छति ‘कस्यैष For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy