________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः
१३४५ (B)
अथवा अन्यथा कल्पप्रकल्पव्याख्यानमाहअहवा अझुसिरगहणे, कप्पपकप्पो समावडिय कजे । झुसिरे व अझुसिरे वा, होइ विकप्पो अकजम्मि ॥ ३३८३॥
अथवेति प्रकारान्तरोपदर्शने यत् कारणे समापतिते अझुषिराणि तृणानि गृह्णाति एष . कल्पः, यत् पुनः कार्ये समापतिते झुषिराण्यपि तृणानि गृह्णाति एष प्रकल्पः, यत् पुनरकार्ये । झुषिराणि वा अझुषिराणि वा गृह्णाति एष भवति विकल्पः ॥ ३३८३ ।। एवं तावत् तृणानामृतुबद्ध
गाथा काले कारणेन गृहीतानां यतनोक्ता सम्प्रति कारणैरेव ऋतुबद्धे काले फलकरूपस्य संस्तारकस्य
३३७८-३३८४ ग्रहणं यतनां चाह
कारणे
* संस्तारकग्रहणे जह कारणे तणाई, उउबद्धम्मि उ हवंति गहियाइं । तह फलगाणि वि गेण्हइ, चिक्खल्लादीहिं कज्जेहिं ॥ ३३८४॥
४१३४५ (B) १. कप्प पकप्पो व्व कज्जे झुसिरे वि-पु. प्रे. ॥
यतना
For Private and Personal Use Only