________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः
१४६६ (A)
"सत्तसत्तमिया णं भिक्खुपडिमा एगूणपण्णाए राइंदिएहिं" इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाह
सागारिय अग्गहणे, अन्नाउंछं फुडं समक्खायं । सो होयऽभिग्गहो खलु, पडिमा य अभिग्गहो चेव ॥ ३७५६॥ अन्नाउंछविसुद्धं, घेत्तव्वं तस्स किं परीमाणं । कालम्मि य भिक्खासु य?, इति पडिमासुत्तसंबंधो ॥ ३७५७॥
पूर्वसूत्रेषु सागारिकपिण्डो न ग्राह्य इत्युक्तम्, सागारिकाऽग्रहणे सागारिकपिण्डाऽग्रहणे | स्फुटमज्ञातोञ्छं समाख्यातम्। स चाज्ञातोञ्छग्रहः खलु भवत्यभिग्रहः प्रतिमाऽप्यभिग्रह ||३७५६-३७६१ इत्यभिग्रहप्रस्तावात् सागारिकसूत्रानन्तरं प्रतिमासूत्रस्योपनिपातः ॥ ३७५६॥ अथवा अन्यथा || भिक्षुप्रतिमासम्बन्धः- सागारिकपिण्डप्रतिषेधतोऽज्ञातोञ्छविशुद्धं ग्रहीतव्यमित्याख्यातम् तस्य काले भिक्षासु किं परिमाणम् ? इति प्रभावकाशमाशङ्क्य प्रतिमासूत्रमुपन्यस्तवान् एष प्रतिमासूत्रसम्बन्धः ॥ ३५५७ ॥
सूत्र ४०
विधिः
|१४६६ (A)
For Private and Personal Use Only