SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६६ (A) "सत्तसत्तमिया णं भिक्खुपडिमा एगूणपण्णाए राइंदिएहिं" इत्यादि। अस्य सम्बन्धप्रतिपादनार्थमाह सागारिय अग्गहणे, अन्नाउंछं फुडं समक्खायं । सो होयऽभिग्गहो खलु, पडिमा य अभिग्गहो चेव ॥ ३७५६॥ अन्नाउंछविसुद्धं, घेत्तव्वं तस्स किं परीमाणं । कालम्मि य भिक्खासु य?, इति पडिमासुत्तसंबंधो ॥ ३७५७॥ पूर्वसूत्रेषु सागारिकपिण्डो न ग्राह्य इत्युक्तम्, सागारिकाऽग्रहणे सागारिकपिण्डाऽग्रहणे | स्फुटमज्ञातोञ्छं समाख्यातम्। स चाज्ञातोञ्छग्रहः खलु भवत्यभिग्रहः प्रतिमाऽप्यभिग्रह ||३७५६-३७६१ इत्यभिग्रहप्रस्तावात् सागारिकसूत्रानन्तरं प्रतिमासूत्रस्योपनिपातः ॥ ३७५६॥ अथवा अन्यथा || भिक्षुप्रतिमासम्बन्धः- सागारिकपिण्डप्रतिषेधतोऽज्ञातोञ्छविशुद्धं ग्रहीतव्यमित्याख्यातम् तस्य काले भिक्षासु किं परिमाणम् ? इति प्रभावकाशमाशङ्क्य प्रतिमासूत्रमुपन्यस्तवान् एष प्रतिमासूत्रसम्बन्धः ॥ ३५५७ ॥ सूत्र ४० विधिः |१४६६ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy