________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
܀܀܀܀܀
सूत्रम् 15
अष्टम
उद्देशकः
१३४० (B)
20
www.kobatirth.org
सो पुण उउम्म घेप्पड़, संथारो वासे वुड्ढवासे वा ।
ठाणं फलगादी वा, उउम्मि वासासु य दुवे वि ॥ ३३६८ ॥
स पुनः संस्तारकस्थानरूपं ऋतुबद्धे काले वर्षावासे वृद्धवासे च यथानुरूपं गृह्यते । 15 तद्यथा - ऋतुबद्धे काले अवकाशे गृह्यते, वर्षावासे वृद्धावासे च निवातस्थानेऽपि । तथा ऋतुबद्धे काले ऊर्णादिमयः संस्तारकः परिग्राह्यः पुरुषविशेषं ग्लानादिकमपेक्ष्य फलकादि वा, वर्षावासे द्विकावपि संस्तारकौ वक्ष्यमाणलक्षणौ गृह्णीयात् ॥ ३३६८ ॥
उउबद्धे दुविहगहणे, लहुगो लहुगा य दोस आणादी । झामिय- हियवक्खेवे, संघट्टणमादि पलिमंथो ॥ ३३६९॥
Acharya Shri Kailassagarsuri Gyanmandir
द्विविधः संस्तारकः परिशाटिरूपोऽपरिशाटिरूपश्च । तत्र परिशाटिरूपो द्विविधो झुषिरोऽझुषिरश्च । तत्र शाल्यादिपलालतृणमयो झुषिर : कुशवल्कादिरूपोऽझुषिरः । अपरिशाटिरूपोऽपि द्विविधः, एकाङ्गिकोऽनेकाङ्गिकश्च । एकाङ्गिकोऽपि द्विधा-सङ्घातितोऽसङ्घातितश्च । तत्राऽसङ्घातित एकफलकात्मकः, सङ्घातितो द्व्यादिफलकः सङ्घातात्मकः । अनेकाङ्गिकः 25 कन्थिकाप्रस्तरात्मकः, तत्र यदि तु ऋतुबद्धे अझुषिरं परिशाटिसंस्तारकं गृह्णाति तदा तस्य 25,
For Private and Personal Use Only
सूत्र २
गाथा
|३३६८-३३७२
संस्तारकस्वरूपादिः
१३४० (B)