________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
एवं अत्तट्ठाए सयं, परूढाण वा वि भणियमिणं।
इणमन्नो आरंभो, समणट्ठा वाविए तम्मि॥ ३७३४ ॥ व्यवहारसूत्रम्
एवम् उक्तेन प्रकारेणाऽऽत्मार्थमारोपितानां स्वयं वा प्ररूढानाम् इदम् अनन्तरोक्तं नवम उद्देशकः भणितम्। साम्प्रतं तस्मिन् वृक्षे श्रमणार्थं वापिते 'अयं' वक्ष्यमाणोऽन्य आरम्भः ॥ ३७३४ ॥ १४६० (AM
तमेव दर्शयतिवल्लिं वा रुक्खं वा, कोई रोएज संजयवाए।
गाथा तेसि परिभोगकाले, समणाण तहिं कहिं भणियं?॥ ३७३५ ॥
३७३४-३७४०
वल्लीवल्लिं वा वृक्षं वा कश्चित् संयतानामर्थाय रोपयेत् तत्र तेषां फलानां परिभोगकाले | वृक्षयोः
|कृतनिष्ठिताश्रमणानां कथं भणितम् ? किं कल्पते? किं वा न कल्पते? इत्यर्थः ॥ ३७३५ ॥
दिस्वरूपम् अत्र सूरिराह
४१४६० (A) | १. रोवेज - ला. ॥
For Private and Personal Use Only