SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री एवं अत्तट्ठाए सयं, परूढाण वा वि भणियमिणं। इणमन्नो आरंभो, समणट्ठा वाविए तम्मि॥ ३७३४ ॥ व्यवहारसूत्रम् एवम् उक्तेन प्रकारेणाऽऽत्मार्थमारोपितानां स्वयं वा प्ररूढानाम् इदम् अनन्तरोक्तं नवम उद्देशकः भणितम्। साम्प्रतं तस्मिन् वृक्षे श्रमणार्थं वापिते 'अयं' वक्ष्यमाणोऽन्य आरम्भः ॥ ३७३४ ॥ १४६० (AM तमेव दर्शयतिवल्लिं वा रुक्खं वा, कोई रोएज संजयवाए। गाथा तेसि परिभोगकाले, समणाण तहिं कहिं भणियं?॥ ३७३५ ॥ ३७३४-३७४० वल्लीवल्लिं वा वृक्षं वा कश्चित् संयतानामर्थाय रोपयेत् तत्र तेषां फलानां परिभोगकाले | वृक्षयोः |कृतनिष्ठिताश्रमणानां कथं भणितम् ? किं कल्पते? किं वा न कल्पते? इत्यर्थः ॥ ३७३५ ॥ दिस्वरूपम् अत्र सूरिराह ४१४६० (A) | १. रोवेज - ला. ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy