SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४५९ (B) साहूणं वा न कप्पंति, सुत्तमाहु निरत्थयं। गेलन्नऽद्धाण ओमेसु, गहणं तेसि देसियं ॥ ३७३२ ॥ केचिदाहः-सूत्रद्वयमिदं निरर्थकम्, यतः साधनामाम्राणि सचित्तत्वान्न कल्पन्ते। आचार्य आह-तेषाम् आम्रफलानां ग्लानत्वे अध्वनि शेषभिक्षाया अलाभे अवमौदर्ये च ग्रहणं देशितं | कथितं पूर्वमहर्षिभिः, अतो न निरर्थकमिति ॥ ३७३२ ॥ अविरिक्क सारिपिंडो, विरिक्का वि य सारिदिट्ट न वि कप्पे। अदिट्ठसारिएणं, कप्पंती ताहे घेत्तुं जे॥ ३७३३ ॥ 'अविरिक्तानि' अविभक्तानि फलानि सागारिकपिण्डः, ततो न कल्पन्ते।। विरिक्तान्यपि च सागारिकेण दृष्टानि न कल्पते। ततो अदृष्टानि सागारिकेण ग्रहीतुं | कल्पन्ते। "जे" इति पादपूरणे॥ ३७३३ ॥ उपसंहारमाह गाथा ३७२६-३७३३ वल्लीवृक्षयोः अवग्रहादिः १४५९ (B) १. न वै -मु.पु.प्रे.॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy