________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४५९ (A)
www.kobatirth.org
एवं छिन्ने उ ववहारे, परो भणति सारियं ।
कप्पेमि हं ते सालाइं, र्ततो णं आह सारितो ।। ३७३०॥
एवम् उक्तेन प्रकारेण व्यवहारे छिन्ने परः सागारिकं भणति कल्पयामि छिनद्मि अहं तवाऽऽम्रादिवृक्षसत्कं शाखादि । आदिशब्दात् शाखा - पल्लवादिपरिग्रहः, तत आह सागारिक: ॥ ३७३० ॥
मा मे कप्पेहि सालादिं, दाहं ते फलनिक्कयं ।
तत्थ छिन्ने अछिन्ने वा, सुत्तसाफल्लमाहियं ॥ ३७३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मा मम वृक्षस्य शाखादि कल्पय, यतस्ते फलानि निष्क्रयं दास्यामि । तत्र एतावन्ति फलानि दातव्यानीति छिन्नम्, सामान्यतः फलानि दातव्यानीत्यछिन्नम् । तत्र छिन्ने अच्छिन्ने वा यथायोगं सूत्रद्वयस्य साफल्यमाख्यातम् ॥ ३७३१ ॥
अत्र पर आह
१ ततो भणति पु. प्रे. ॥
For Private and Personal Use Only
गाथा
| ३७२६-३७३३ वल्ली
वृक्षयोः
अवग्रहादिः
१४५९ (A)