SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४५९ (A) www.kobatirth.org एवं छिन्ने उ ववहारे, परो भणति सारियं । कप्पेमि हं ते सालाइं, र्ततो णं आह सारितो ।। ३७३०॥ एवम् उक्तेन प्रकारेण व्यवहारे छिन्ने परः सागारिकं भणति कल्पयामि छिनद्मि अहं तवाऽऽम्रादिवृक्षसत्कं शाखादि । आदिशब्दात् शाखा - पल्लवादिपरिग्रहः, तत आह सागारिक: ॥ ३७३० ॥ मा मे कप्पेहि सालादिं, दाहं ते फलनिक्कयं । तत्थ छिन्ने अछिन्ने वा, सुत्तसाफल्लमाहियं ॥ ३७३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir मा मम वृक्षस्य शाखादि कल्पय, यतस्ते फलानि निष्क्रयं दास्यामि । तत्र एतावन्ति फलानि दातव्यानीति छिन्नम्, सामान्यतः फलानि दातव्यानीत्यछिन्नम् । तत्र छिन्ने अच्छिन्ने वा यथायोगं सूत्रद्वयस्य साफल्यमाख्यातम् ॥ ३७३१ ॥ अत्र पर आह १ ततो भणति पु. प्रे. ॥ For Private and Personal Use Only गाथा | ३७२६-३७३३ वल्ली वृक्षयोः अवग्रहादिः १४५९ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy